वारिधि

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वारिधिः, पुं, (वारीणि धीयन्ते अस्मिन्निति । धा + “कर्म्मण्यधिकरणे च ।” ३ । ३ । ९३ । इति किः ।) समुद्रः । इति शब्दरत्नावली ॥ (यथा, कथासरित्सागरे । १८ । ३०१ । “तद्बद्धोऽवततारैव वारिधौ स विदूषकः । न जात्ववसरे प्राप्ते सत्त्ववानवसीदति ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वारिधि¦ पु॰ वारीणि धीयन्तेऽस्मिन् धा--आधारे कि।

१ स-मुर्द्र शब्दर॰ वारिनिध्यादयोऽप्यत्र जलांधारे

२ घटादौ च[Page4883-b+ 38]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वारिधि¦ m. (-धिः) The sea. E. वारि water, धा to contain, aff. कि |

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वारिधि/ वारि--धि m. " -wwater-holder " , the sea , ocean (sometimes four , sometimes seven oceans are enumerated) Ka1v. Katha1s. etc.

वारिधि/ वारि--धि m. N. of the number four , the fourth Ked.

"https://sa.wiktionary.org/w/index.php?title=वारिधि&oldid=250471" इत्यस्माद् प्रतिप्राप्तम्