वारी

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वारी, स्त्री, (वार्य्यतेऽनयेति । वृ + णिच् + “वसि- वपियजिराजिव्रजिसदिहनिराशिवादिवारिभ्य इञ् ।” उणा० ४ । १२४ । इति इञ् । वा ङीष् ।) गजबन्धिनी । (यथा, रघुवंशे । ५ । ४५ । “बभौ स भिन्दन् बृहतस्तरङ्गान् वार्य्यर्गलाभङ्ग इव प्रवृत्तः ॥”) कलसी । इति धरणिः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वारी स्त्री।

गजबन्धनशाला

समानार्थक:वारी,गजबन्धनी

2।8।43।1।2

वीतं त्वसारं हस्त्यश्वं वारी तु गजबन्धनी। घोटके वीतितुरगतुरङ्गाश्वतुरङ्गमाः॥

सम्बन्धि1 : हस्तिः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, स्थानम्, मानवनिर्मितिः

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वारी [vārī], See वारि (f.).

"https://sa.wiktionary.org/w/index.php?title=वारी&oldid=250669" इत्यस्माद् प्रतिप्राप्तम्