सामग्री पर जाएँ

वार्त्ता

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वार्त्ता, स्त्री, (वृत्तिरस्यां अस्तीति । “प्रज्ञाश्रद्धा- र्च्चावृत्तिभ्यो णः ।” ५ । २ । १०१ । इति णः । ततष्टाप् ।) दुर्गा । यथा, -- “पश्वादिपालनाद्देवी कृषिकर्म्मान्तकारणात् । वर्त्तनाद्धारणाद्वापि वार्त्ता सा एव गीयते ॥” इति देवीपुराणे ४५ अध्यायः ॥ वृत्तिः । जनश्रुतिः । इत्यमरः । १ । ६ । ६ ॥ उदन्तः । (यथा, मोहमुद्गरे । ८ । “यावद्वित्तोपार्ज्जनशक्तः तावन्निजपरिवारो रक्तः । तदनुच जरया जर्जरदेहे वार्त्तां कोऽपि न पृच्छति गेहे ॥”) वातिङ्गणः । कृष्यादि । इति मेदिनी । ते, ५६ ॥ (यथा, मनौ । ९ । ३२६ । “वैश्यस्तु कृतसंस्कारः कृत्वा दारपरिग्रहम् । वार्त्तायां नित्ययुक्तः स्यात् पशूनाञ्चैव रक्षणे ॥” वार्त्तेयं चतुर्विधा । यथा, भागवते । १० । २४ । २१ । “कृषिबाणिज्यगोरक्षाकुसीदं तुर्य्यमुच्यते । वार्त्ता चतुर्विधा तत्र वयं गोवृत्तयोऽनिशम् ॥”)

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वार्त्ता [vārttā], [written also as वार्ता]

Staying, abiding.

Tidings, news, intelligence; सागरिकायाः का वार्ता Ratn.4; अस्मिन् महामोहमये कटाहे सूर्याग्निना रात्रिदिनेन्धनेन । मासर्तुदर्वीपरि- घट्टनेन भूतानि कालः पचतीति वार्ता ॥ Mb.

Livehood, profession.

Agriculture, the occupation of a Vaiśya; कृषिपाशुपाल्ये वाणिज्या च वार्ता ॥ Kau. A.1.4; यथा वार्तादयो ह्यर्था योगस्यार्थं न बिभ्रति Bhāg 7.15.29; R.16.2; Ms.1. 8; Y.1.311.

The egg-plant.

N. of Durgā.

(In Rhet.) The mere mention of facts without any rhetorical embellishment.

Comp. अनुकर्षकः, अयनः a spy.

an emissary.

a news-bearer. -अवशेषa. dead, gone. -आरम्भः a commercial undertaking or business; Ms.7.43. -कर्मन् n. the practice of agriculture and keeping cattle; वार्ताकर्मैव वैश्यस्य Ms.1.8. -पतिः an employer.

मात्रम् mere report.

superficial acquaintance with any subject, shallow knowledge.

वहः, हरः a messenger.

a chandler.

वृत्तिः one who lives on agriculture.

a house-holder.

a Vaiśya. -व्यतिकरः general or common report.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वार्त्ता f. See. below

वार्त्ता f. livelihood , business , profession ( esp. that of a वैश्यi.e. agriculture , breeding of cattle , and trade ; ifc. living on or by) Mn. MBh. etc.

वार्त्ता f. (sometimes pl. )an account of anything that has happened , tidings , report , rumour , news , intelligence , story of or about( gen. or comp. ) Ka1v. Katha1s. etc. ( वार्त्तां-कीर्त्with gen. , " to give an account of , talk about " ; का वार्त्ता, " what is the news? ")

वार्त्ता f. talking or talk about( gen. loc. acc. with उद्दिश्य, or comp. ) ib. etc. ( का वार्त्ताwith loc. , " what talk or question can there be about that? " वार्त्तया-कृwith acc. " to talk about " ; अनया वार्त्तया-पि किं कार्यम्, " what is to be done with her even in mere words? ") the mere mention of facts without poetical embellishment (in rhet. ) MW.

वार्त्ता f. staying , abiding W.

वार्त्ता f. occurrence , event L.

वार्त्ता f. the egg-plant L. (See. वार्त्ताक)

वार्त्ता f. a female monster Car. ( v.l. वाता)

वार्त्ता f. N. of दुर्गाDevi1P.

"https://sa.wiktionary.org/w/index.php?title=वार्त्ता&oldid=250935" इत्यस्माद् प्रतिप्राप्तम्