वार्दर

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वार्दर¦ न॰ वारे जलाय दीर्य्यते दृ--अप्।

१ दक्षिणावर्त्त-शङ्क्षे

२ काकचिञ्चायाम्

३ कृष्णलावीज

४ भारत्यां मेदि॰

५ कृमिजे

६ आम्रवीजे च। वारेव दरम्।

७ जले च विश्वः।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वार्दरम् [vārdaram], 1 Silk.

Water.

The दक्षिणावर्त conchshell.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वार्दर/ वार्--दर etc. See. s.v.

वार्दर n. (only L. ; See. बादर; prob. in some meanings from वार्+ दर)the berry of the Abrus Precatorius or the plant itself

वार्दर n. the seed of the Mangifera Indica

वार्दर n. silk

वार्दर n. water

वार्दर n. a conch shell(= दक्षिणा-वर्त)

वार्दर n. a sort of curl on the right side of a horse's neck (regarded as an auspicious mark)

वार्दर n. = -वीर(prob. w.r. for वारि; See. above ).

"https://sa.wiktionary.org/w/index.php?title=वार्दर&oldid=251094" इत्यस्माद् प्रतिप्राप्तम्