वार्षिक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वार्षिकम्, क्ली, (वर्षासु जातमिति । वर्षा + “वर्षाभ्य- ष्ठक् ।” ४ । ३ । १८ । इति ठक् ।) त्राय- माणा । इति मेदिनी । के, १५६ ॥

वार्षिकः, त्रि, (वर्षे भवः । वर्ष + “कालात् ठञ् ।” ४ । ३ । ११ । इति ठञ् ।) वर्षभवः । वात्स- रिकः । इति मेदिनी । के, १५६ ॥ (यथा, भागवते । ११ । ११ । ३७ । “यात्रावलिविधानञ्च सर्व्ववार्षिकपर्व्वसु ॥”) यथाच । “शरत्काले महापूजा क्रियते या च वार्षिकी । तस्यां ममैतन्माहात्म्यं पठितव्यं समाहितैः ॥” इति मार्कण्डेयपुराणम् ॥ वर्षाकालोद्भवश्च ॥ (यथा, अध्यात्मरामायणे । ४ । ४ । १ । “तत्र वार्षिकदिनानि राघवो लीलया मनिगुहासु सञ्चरन् । पक्वमूलफलभोगतोषितो लक्ष्मणेन सहितोऽवसत् सुखम् ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वार्षिक नपुं।

त्रायमाणा

समानार्थक:वार्षिक,त्रायमाणा,त्रायन्ती,बलभद्रिका

2।4।150।2।1

पारावताङ्घ्रिः कटभी पण्या ज्योतिष्मती लता। वार्षिकं त्रायमाणा स्यात्त्रायन्ती बलभद्रिका॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, ओषधिः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वार्षिक¦ त्रि॰ वर्षे वर्षासु वा भवः ठञ्।

१ वत्सरभवे

२ वर्षा-कालभवे च।

३ त्रायमाणलतायां न॰ मेदि॰ तत्रार्थे स्त्रीराजनि॰ स्त्रीत्वे ङीप्।

४ वर्षे वर्षे कर्त्तव्यायां पूजायांस्त्री ङीप्।
“शरत्काले महापूजा क्रियते या च वा-र्षिकी” देवीमा॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वार्षिक¦ mfn. (-कः-की-कं)
1. Yearly, annual, or belonging to a year.
2. Growing, &c. in the rainy season, or fit for or suited to it, &c.
3. Lasting for one year. n. (-कं) A drug, commonly Tra4yama4na
4. E. वर्ष rains, or a year, and ठक् or ठञ् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वार्षिक [vārṣika], a. (-की f.) [वर्षे वर्षासु वा भवः ठञ्]

Belonging to the rains or rainy season; पूर्वो$यं वार्षिको मासः श्रावणः सलिलागमः । प्रवृत्ताः सौम्य चत्वारो मासा वार्षिकसंज्ञिताः ॥ Rām.4.26.14; वार्षिकं संजहारेन्द्रो धनुर्जैत्रं रघुर्दधौ R. 4.16.

Annual, yearly.

Lasting for one year; मानुषाणां प्रमाणं स्याद् मुक्तिर्वै दशवार्षिकी; so वार्षिकमन्नम् Y.1.124; Mb.12.168.32. -कम् N. of a medicinal plant (त्राय- माणा). -की A river, the water of which lasts the whole year; नदी भविष्यसि ... वार्षिकी नाष्टमासिकी Mb.5.186.36.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वार्षिक mf( ई)n. belonging to the rainy-season , rainy AV. etc. etc. (with आपस्f. pl. rain-water , with धनुस्n. a rainbow)

वार्षिक mf( ई)n. growing in the rainy season or fit for or suited to it W.

वार्षिक mf( ई)n. others " a river , the water of which lasts the whole year , i.e. does not dry up in the hot season "

वार्षिक mf( ई)n. having water only during the rains (as a river) MBh. (See. वार्षिको-दक)

वार्षिक mf( ई)n. versed in calculating the rainy season g. वसन्ता-दि

वार्षिक mf( ई)n. sufficient or lasting for a year Ya1jn5. MBh. etc.

वार्षिक mf( ई)n. yearly , annual Gaut. Pur.

वार्षिक mf( ई)n. ( ifc. after a numeral) lasting a certain number of years , being so many years old(See. त्रि-, पञ्च-व्etc. )

वार्षिक mn. N. of various works. Cat.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वार्षिक वि.
(वर्षासु भवः, वर्षा + ठक्, वर्षाभ्यष्ठक्, पा. 4.3.18) वर्षाकालीन (वायु), मा.श्रौ.सू. 5.2.6.19।

"https://sa.wiktionary.org/w/index.php?title=वार्षिक&oldid=504269" इत्यस्माद् प्रतिप्राप्तम्