वालक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वालक¦ m. (-कः)
1. A bracelet.
2. A finger-ring. E. वल् to surround, aff. ण्वुल् |

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वालक m. the tail of a horse or of an elephant L.

वालक mn. a kind of Andropogon Ka1v. VarBr2S. Sus3r.

वालक mn. a bracelet L.

वालक n. a finger-ring L.

वालक n. sand L.

वालक n. a kind of ornament for the ears L.

वालक n. the rustling of leaves L.

"https://sa.wiktionary.org/w/index.php?title=वालक&oldid=251519" इत्यस्माद् प्रतिप्राप्तम्