वालधान

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वालधान/ वाल--धान n. a tail TS. S3rS.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वालधान न.
(वालं धीयते अस्मिन् अनेन वा) पूंछ, का.श्रौ.सू. 13.3.16 (गवामयन)।

"https://sa.wiktionary.org/w/index.php?title=वालधान&oldid=480193" इत्यस्माद् प्रतिप्राप्तम्