वालव

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वालवः, पुं, ववाद्येकादशकरणान्तर्गतद्वितीय- करणः । तत्र जातफलम् । “कार्य्यस्य कर्त्ता स्वजनस्य भर्त्ता सेनाप्रणेता कुलशीलयुक्तः । उदारबुद्धिर्ब्बलवान् मनुष्य- श्चेद्वालवाख्ये जननं हि यस्य ॥” इति कोष्ठीप्रदीपः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वालव¦ पु॰ वल—घञ् वालश्चलनं वाति गच्छति वा--क। तिथ्यर्द्धात्मके द्वितीये करणे ज्यो॰ त॰।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वालव n. (in astron. ) N. of the second करण(See. ) VarBr2S.

"https://sa.wiktionary.org/w/index.php?title=वालव&oldid=508646" इत्यस्माद् प्रतिप्राप्तम्