सामग्री पर जाएँ

वालुक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वालुक नपुं।

वालुकाख्यगन्धद्रव्यम्

समानार्थक:एलावालुक,ऐलेय,सुगन्धि,हरिवालुक,वालुक

2।4।121।2।1

एलावालुकमैलेयं सुगन्धि हरिवालुकम्. वालुकं चाथ पालङ्क्यां मुकुन्दः कुन्दकुन्दुरू॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, वृक्षः

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वालुक mfn. (fr. next)

वालुक mfn. containing or resembling sand L.

वालुक mfn. made of salt R.

वालुक m. a kind of poison L.

वालुक m. camphor L.

वालुक m. Cucumis Utilissimus L.

वालुक m. = एल-व्, or हरि-वालुकL.

"https://sa.wiktionary.org/w/index.php?title=वालुक&oldid=251714" इत्यस्माद् प्रतिप्राप्तम्