वालुका

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वालुका [vālukā], [Uṇ.2.29]

Sand, gravel; भूमि-पाषाण- सिकता-शर्करा-वालुका-भस्मशायिनः Mb.12.192.1; अकृतज्ञस्योप- कृतं वालुकास्विव मूत्रितम्.

Powder

Camphor in general. -का, -की A kind of cucumber. -Comp. -आत्मिका sugar. -चैत्यक्रीडा a kind of child's game. -यन्त्रम् a sand-bath.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वालुका f. sg. and pl. (more commonly written बालुका; of doubtful derivation) sand , gravel S3vetUp. Mn. MBh. etc.

"https://sa.wiktionary.org/w/index.php?title=वालुका&oldid=504271" इत्यस्माद् प्रतिप्राप्तम्