सामग्री पर जाएँ

वाल्मीक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वाल्मीकः, पुं, (वल्मीके भवः । वल्मीक + अण् ।) रामायणकर्त्ता मुनिः । तत्पर्य्यायः । प्राचेतसः २ वाल्मीकिः ३ कविज्येष्ठः ४ कुशीवशः ५ वल्मीकः ६ । इति त्रिकाण्डशेषः ॥ कविः ७ आद्यकविः ८ । इति जटाधरः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वाल्मीक(कि)¦ पु॰ वल्मीके भवः अण् इञ् वा। भार्गवेप्राचेतसे मुनिभेदे जटा॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वाल्मीक¦ m. (-कः) VA4LMI4KA or VA4LMI4KI, the first poet and the famous author of the Ra4ma4yan4a. Though a Bra4hmana by birth he led a depraved life and was a notorious cut-throat, but was reclaimed by Na4rada. One day while he was engaged in his devotions, he saw a fowler in the act of shooting at a pair of curlews and a curse fell from his mouth in the shape of a regular stanza. The sage discovered that it was a new mode of composition and by the advice of BRAHMA4 he composed the Ra4ma4yan4a in that style. SITA4 when repudiated by her husband, took refuge with this sage who brought up her twin sons. E. वल्मीक an ant-hill, aff. अण्, or with इञ् aff. वाल्मीकि; so immersed in abstraction as to be overrun with ant's nests.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वाल्मीक m. (fr. वल्मीक)= वाल्मीकिMBh. Hariv. R.

वाल्मीक m. N. of a son of चित्र-गुप्तCat.

वाल्मीक mfn. composed by वाल्मीकिBrahmaP.

"https://sa.wiktionary.org/w/index.php?title=वाल्मीक&oldid=251820" इत्यस्माद् प्रतिप्राप्तम्