वाल्मीकि

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वाल्मीकिः, पुं, (वल्मीके भवः । वल्मीक + इञ् ।) भृगुवंशीयमुनिविशेषः । इति त्रिकाण्डशेषः ॥ यथा, -- “रावणान्तकरो राजा रघूणां वंशवर्द्धनः । वाल्मीकिर्यस्य चरितं चक्रे भार्गवसत्तमः ॥” इति मात्स्ये १२ अध्यायः ॥ (यथा वा काव्यादर्शभूमिकायाम् । “जाते जगति वाल्मीकौ कविरित्यभिधाभवत् । कवी इति ततो व्यासे कवयस्त्वयि दण्डिनि ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वाल्मीकि पुं।

वाल्मीकिः

समानार्थक:प्राचेतस्,आदिकवि,मैत्रावरुणि,वाल्मीकि

2।7।36।3।1

उपस्पर्शस्त्वाचमनमथ मौनमभाषणम्. प्राचेतसश्चादिकविः स्यान्मैत्रावरुणिश्च सः। वाल्मीकिश्चाथ गाधेयो विश्वामित्रश्च कौशिकः। व्यासो द्वैपायनः पाराशर्यः सत्यवतीसुतः। आनुपूर्वी स्त्रियां वावृत्परिपाटी अनुक्रमः॥

पदार्थ-विभागः : , द्रव्यम्, आत्मा, ऋषिः

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वाल्मीकि m. (incorrectly वाल्मिकि)N. of the celebrated author of the रामा-यण(so called , according to some , because when immersed in thought he allowed himself to be overrun with ants like an anthill ; he was no doubt a Brahman by birth and closely connected with the kings of अयोध्या; he collected the different songs and legendary tales relating to राम-चन्द्रand welded them into one continuous poem , to which later additions may have been made ; he is said to have invented the श्लोकmetre , and probably the language and style of Indian epic poetry owe their definite form to him ; according to one tradition he began life as a robber , but repenting be took himself to a hermitage on a hill in the district of Banda in Bundelkund , where he eventually received सीता, the wife of राम, when banished by her husband ; See. IW. 314 ; 315 etc. ) MBh. R. etc.

वाल्मीकि m. of a son of गरुडMBh.

वाल्मीकि m. of a grammarian TPra1t.

वाल्मीकि m. N. of the authors of various works (the योग-वासिष्ठ, the अद्भुत-रामायण, and the गङ्गाष्टक) Cat.

वाल्मीकि m. (with कवि)of the son of रुद्र-मणित्रि-पाठिन्and author of the रमलेन्दु-प्रकाशib.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--originally born out of an ant-hill, born again of चर्षणी and वरुण. In his आश्रम, शीता was left when pregnant. There she gave birth to two sons whom the sage brought up; फलकम्:F1:  भा. VI. १८. 5; IX. ११. १०-11, १५; Br. III. ३६. 6.फलकम्:/F author of राम's story; of the family of भार्गव; फलकम्:F2:  M. १२. ५१.फलकम्:/F heard it from नारद who got it from ब्रह्मा. फलकम्:F3:  Ib. ५३. ७१-2.फलकम्:/F वेदव्यास of the २६थ् dva1para; फलकम्:F4:  Vi. III. 3. १८.फलकम्:/F present at राम's अभिषेक। फलकम्:F5:  Ib. IV. 4. १००.फलकम्:/F [page३-207+ ३०]
(II)--the father of रोहिणि and पनवी. वा. ९६. १६१.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Vālmīki  : m.: A mythical bird, living in the world of Suparṇas 5. 99. 11, 1.

Born in the kula of Vainateya (Garuḍa), in the vaṁśa of Kaśyapa; feeding on serpents; marked with śrīvatsa, his deity is Viṣṇu; by action a Kṣatriya not obtaining Brahminhood because indulging in destroying his kinsmen 5. 99. 2-8.


_______________________________
*3rd word in left half of page p54_mci (+offset) in original book.

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Vālmīki  : m.: A mythical bird, living in the world of Suparṇas 5. 99. 11, 1.

Born in the kula of Vainateya (Garuḍa), in the vaṁśa of Kaśyapa; feeding on serpents; marked with śrīvatsa, his deity is Viṣṇu; by action a Kṣatriya not obtaining Brahminhood because indulging in destroying his kinsmen 5. 99. 2-8.


_______________________________
*3rd word in left half of page p54_mci (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=वाल्मीकि&oldid=446442" इत्यस्माद् प्रतिप्राप्तम्