वाव

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वाव [vāva], ind. A particle laying stress on the preceding word; त उपनिषद्ब्राह्मी वाव त उपनिषदमब्रूमेति Ken.4.7; यतो$भवद्विश्वमिदं विचित्रं संस्थास्यते यत्र च वाव तिष्ठते Bhāg. 3.22.2.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वाव ind. (a particle laying stress on the word preceding it , esp. in relative clauses ; also ह वाव, ह[ खलु] वाव, उ ह वाव, ह त्वाव[q.v.]) just , indeed , even TS. Br. (in S3Br. only from book vi) Up. BhP.

"https://sa.wiktionary.org/w/index.php?title=वाव&oldid=251856" इत्यस्माद् प्रतिप्राप्तम्