सामग्री पर जाएँ

वाशन

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वाशन¦ n. (-नं) The cry or song of birds, bees, and the like. E. वाश् to sound as a bird, ल्युट् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वाशनम् [vāśanam], 1 Roaring, howling, growling, yelling &c.

The warbling or cry of birds, humming (of bees &c.).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वाशन mfn. id. Bhat2t2.

वाशन m. ( संज्ञायाम्)( g. नन्द्य्-आदि)

वाशन n. the act of roaring , bleating etc. TBr. Sch. (See. घोर-व्).

"https://sa.wiktionary.org/w/index.php?title=वाशन&oldid=251948" इत्यस्माद् प्रतिप्राप्तम्