वाशी

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वाशी [vāśī], Ved.

Roaring, crying.

A weapon in general (such as an axe, spear &c.); also written वासी; सकीलकवचाः सर्वे वासीवृक्षादनान्विताः Mb.5.155.8.

Voice, speech.

A war-cry.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वाशी f. (also written वासी; accord. to some connected with व्रश्च्)a sharp or pointed knife or a kind of axe , adze , chisel ( esp. as the weapon of अग्निor the मरुत्s , and the instrument of the ऋभुs , while the परशुor axe is that of त्वष्टृ) RV. AV. MBh.

वाशी f. sound , voice Naigh. (See. under 1. वाश).

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Vāśī is mentioned in the Rigveda both as a weapon of the Maruts[१] and as held by the god Tvaṣṭṛ,[२] as well as in other mythical surroundings.[३] It is used, however, in the Atharvaveda[४] of the carpenter's knife; here it may mean ‘awl,’ in accordance with Sāyaṇa's view.(** 5 Zimmer, Altindisches Leben, 301.

  1. i. 37, 2;
    88, 3;
    v. 53, 4.
  2. viii. 29, 3.
  3. viii. 12, 12;
    x. 53, 10;
    101, 10 (of the stones with which the Soma plant is manipulated), all doubtful passages.
  4. x. 6, 3 (where the manuscripts all have vāsyā: perhaps this is really a different word).
"https://sa.wiktionary.org/w/index.php?title=वाशी&oldid=504272" इत्यस्माद् प्रतिप्राप्तम्