वाश्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वाश्(ऋ)वाशृ¦ r. 4th cl. (वाश्यते)
1. To sound.
2. To cry as a bird.
3. To call.
4. To howl, to growl, to roar. [Page647-b+ 60]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वाश् [vāś], I. 4 Ā. (वाश्यते, वाशित)

To roar, cry, scream, shriek, howl; hum (as birds), sound in general; (शिवाः) तां श्रिताः प्रतिभयं ववाशिरे R.11.61; Śi.18.75,76; Bk.14.14,76.

To call.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वाश् cl.4 A1. ( Dha1tup. xxvi , 54 ) वाश्यते( ep. also वाश्यति, Ved. and ep. also वाशति, ते; pf. ववाशे, शिरे; in RV. also वावश्रेand p. वावशान; aor. अवाशिष्टBr. ; fut. वाशिता, वाशिष्यतेGr. ; inf. वाशितुम्ib. ; ind.p. वाशित्वा, -वाश्यVarBr2S. ) , to roar , howl , bellow , bleat , low (as a cow) , cry , shriek , sing (like a bird) , sound , resound RV. etc. etc. : Caus. वाशयति( aor. अववाशत्, in RV. also अवीवशत्, अवीवशन्त) , to cause to roar or low or resound or thunder RV. ; ( A1. )to roar or sound aloud ib. : Desid. विवाशिषतेGr. : Intens. वावाश्यते( v.l. राराश्यतेMBh. ) , वावष्टि( impf. aor. अवावशन्त, वावशन्त, अवावशीताम्; p. वावशत्) , to roar or scream or sound aloud RV. ([ वाश्is sometimes wrongly written वास्.])

"https://sa.wiktionary.org/w/index.php?title=वाश्&oldid=251993" इत्यस्माद् प्रतिप्राप्तम्