वाश्र

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वाश्रम्, क्ली, (वाश्यतेऽस्मिन्निति । वाशृ + “स्कायि- तञ्चिवञ्चिशकीति ।” उणा० २ । १३ । इति रक् ।) मन्दिरम् । चतुष्पथः । इति मेदिनी । रे, ८३ ॥

वाश्रः, पुं, (वाश्यतेऽस्मिन्निति । वाशृ + “स्कायि- तञ्चीति ।” उणा० २ । १३ । इति रक् ।) दिवसः । इति मेदिनी । रे, ८३ ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वाश्र¦ न॰ वाश--रक्।

१ गृहे

२ चतुष्पथे च।

३ दिवसे पु॰ मेदि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वाश्र¦ m. (-श्रः) A day. n. (-श्रं)
1. An edifice, a dwelling, a building.
2. A place where four roads meet. E. वाश् to sound, Una4di aff. रक्; also read वास्र |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वाश्र [vāśra], a. [वाश्-रक् Uṇ.2.13] Ved. Roaring, bellowing.

श्रः A day.

A bull.

श्रा A cow with a calf; वाश्रेव वत्सकमनुग्रहकातरो$स्मान् Bhāg.4.9.17;1. 46.9.

A mother.

श्रम् A dwelling, house.

A place where four roads meet.

Dung.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वाश्र mf( आ)n. roaring , lowing , howling , thundering , sounding , whistling etc. RV. BhP. ( compar. -तरKa1t2h. )

वाश्र m. a day L.

वाश्र m. a mother MW.

वाश्र n. (only L. )a building

वाश्र n. a place where four roads meet

वाश्र n. dung.

"https://sa.wiktionary.org/w/index.php?title=वाश्र&oldid=504273" इत्यस्माद् प्रतिप्राप्तम्