वाष्प

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वाष्पः, पुं, (वाधते इति । वाधृ लोडने + “खष्पशिल्प- शष्पवाष्परूपपर्पतल्पाः ।” उणा० । ३ । २८ । इति पप्रत्यये धस्य षत्वं निपातनात् ।) उष्मा । (यथा, रघौ । ७ । ६८ । “तस्याः प्रतिद्धन्द्वभवाद्बिषादात् सद्यो विमुक्तं मुखमावभासे । निश्वासवाष्पापगमात् प्रपन्नः प्रसाद मात्मीयमिवात्मदर्शः ॥”) लोहः । इति मेदिनी । पे, ११ ॥ अश्रुः । इत्य- मरः ॥ (यथा, आर्य्यासप्तशत्याम् । ३९४ । “प्राङ्गण एव कदा मां श्लिष्यन्ती मन्युकम्पि- कुचकलसा । अंशनिषण्णमुखी सा स्नपयति वाष्पेण मम पृष्ठम् ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वाष्प(स्प)¦ पु॰ वा--प ष(सु)क् च।

१ ऊष्मणि

२ लोहे मेदि॰

३ चक्षुर्जले च अमरः। संज्ञायां कन्।

४ मारिषशाके(नटिया) पुंस्त्री॰ शब्दर॰ वा गौ॰ ङीष्। वाष्पी + (स्पी)-स्वार्थे क। वाष्पि(स्पि)काप्यत्र अमरः।
“मारिषो वाष्पको मार्षः श्वेतो रक्तश्च स स्मृतः। मा-रिषो मधुरः शीतो विष्टम्भी पित्तकृद् गुरुः। वात-श्लेष्मकरो रक्तपित्तनुद् विषमाग्निजित्। रक्तमार्षोगुरुर्नादिसक्षारो मधुरः सरः। श्लेष्मलः क{??}कःपाके स्वल्पदोष उदोरितः” भावप्र॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वाष्प(स्प)¦ m. (-ष्पः or स्पः)
1. Vapour, hot mist, steam, &c.
2. A tear.
3. Iron. f. (-ष्पी) A drug. E. वा to go, or वै to dry, aff. प, form irr., also बाष्प, as derived from बाध् to oppose, and ध changed to ष |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वाष्पः [vāṣpḥ] ष्पम् [ṣpam], ष्पम् See बाष्प.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वाष्प etc. See. बाष्प.

"https://sa.wiktionary.org/w/index.php?title=वाष्प&oldid=504274" इत्यस्माद् प्रतिप्राप्तम्