वास

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वास, त् क उपसेवायाम् । इति कविकल्पद्रुमः । (अदन्त चुरा०-पर०-सक०-सेट् ।) उपसेवा तु गुणान्तराधानाम् । अववासद्वस्त्रं चन्द्रनः । इति दुर्गादासः ॥

वासः, पुं, (वसन्त्यत्रेति । वस निवासे + “हलश्च ।” ३ । ३ । १२१ । इति घञ् ।) गृहम् । इत्य- मरः ॥ (यथा, हरिवंशे । १७४ । ३४ । “उत्तिष्ठोत्तिष्ठ भद्रन्ते विषादं माकृथाः शुभे । नैवं विधेषु वासेषु भयमस्ति वरानने ! ॥” वास्यते इति । वास + घञ् ।) वस्त्रम् । इति तट्टीका ॥ (वस + भावे घञ् ।) अवस्थानम् । इति हेमचन्द्रः ॥ (यथा, महाभारते । १ । १२८ । ५० । “विहारावसथेष्वेव वीरा वासमरोचयन् ॥”) वासकः । इति शब्दरत्नावली ॥ सुगन्धिः । इति वासधात्वर्थदर्शनात् ॥ * ॥ स्थानविशेषे वासस्य कर्त्तव्याकर्त्तव्यत्वं यथा, -- देवयान्युवाच । “वेदाहं तात बालापि कार्य्याणान्तु गतागतिम् । क्रोधे चैवाभिवादे वा वेद चापि बलाबलम् ॥ शिष्यस्याशिष्यवृत्तेर्हि न क्षन्तव्यं बुभूषता । तस्मात् सङ्कीर्णवृत्तेषु वासो मम न रोचते ॥ पुंसो येनाभिनन्दन्ति वृत्तेनाभिजनेन च । न तेषु च वसेत् प्राज्ञः श्रेयोऽर्थी पापबुद्धिषु ॥ ये त्वेवमभिजानन्ति वृत्तेनापि जनेन च । तेषु साधुषु वस्तव्यं स वासः श्रेय उच्यते ॥” इति मात्स्वे २८ अध्यायः ॥ * ॥ अपि च । “धार्म्मिकैरावृते ग्रामे न व्याधिबहुले भृशम् । न शूद्रराज्ये निवसेत् न पाषण्डजनैर्वृते ॥ हिमवद्बिन्ध्ययोर्म्मध्यं पूर्ब्बपश्चिमयोः शुभम् । मुक्त्वा समुद्रयोर्देशं नान्यत्र निवसेत् द्बिजः ॥ अर्द्धक्रोशान्नदीकूलं वर्जयित्वा द्विजोत्तमः ॥ नान्यत्र निवसेत् पुण्यं नान्त्यजग्रामसन्निधौ ॥ न संवसेच्च पतितैर्न चण्डालैर्न पुक्कशैः । न मूर्खैर्नावलिप्तैश्च नान्त्यैर्नान्त्यावसायिभिः ॥” इति कौर्म्मे उपविभागे २५ अध्यायः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वास पुं।

सभागृहम्

समानार्थक:वास,कुटी,शाला,सभा

2।2।6।1।1

वासः कुटी द्वयोः शाला सभा सञ्जवनं त्विदम्. चतुःशालं मुनीनां तु पर्णशालोटजोऽस्त्रियाम्.।

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, स्थानम्, मानवनिर्मितिः

वास नपुं।

वस्त्रम्

समानार्थक:वस्त्र,आच्छादन,वास,चेल,वसन,अंशुक,कशिपु,नेत्र,अम्बर

2।6।115।2।3

पटच्चरं जीर्णवस्त्रं समौ नक्तककर्पटौ। वस्त्रमाच्छादनं वासश्चैलं वसनमंशुकम्.।

अवयव : वस्त्रयोनिः,तन्तवः

वृत्तिवान् : कञ्चुक्यादेर्निर्माता,रजकः

 : क्षौमवस्त्रम्, कार्पासवस्त्रम्, कृमिकोशोत्थवस्त्रम्, मृगरोमजवस्त्रम्, छेदभोगक्षालनरहितवस्त्रम्, धौतवस्त्रयुगम्, धौतकौशेयम्, बहुमूल्यवस्त्रम्, पट्टवस्त्रम्, आच्छादितवस्त्रम्, जीर्णवस्त्रम्, शोभनवस्त्रम्, स्थूलपटः, स्त्रीपिधानपटः, कम्बलः, परिधानम्, उपरिवस्त्रम्, स्त्रीणां_कञ्चुलिशाख्यम्, प्रावरणः, अर्धोरुपिधायकवस्त्रम्, पादाग्रपर्यन्तलम्बमानवस्त्रम्, वितानम्, जवनिका, मृगरोमोत्थपटः, प्रावारः

पदार्थ-विभागः : वस्त्रम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वास¦ न॰ वा--मन्।

१ धने मेदि॰

२ वास्तूके जटा॰।

३ म-नोहरे

४ प्रदिकूले

५ सध्यभागस्थे त्रि॰ मेदि॰।

६ अधमे त्रि॰सि॰ कौ॰

७ सापदेहे न॰।

८ कामदेवे

९ महादेवे तन्त्रोक्तेनदाचारविरुद्धे

१० मद्यादिपानरूपाचारे च पु॰ कुला-चारशब्दे

२१

३४ पृ॰ दृश्यम्।

११ स्त्रीमात्रे स्त्री अमरः

१२ दु-र्गायां स्त्री।
“वामं विरुद्धरूपन्तु विपरीतन्तु गीयते। वामेन सुखदा देवी वामा तेन मता बुधैः” देवीपु॰

४५ अ॰।
“वामान्तु वामदाक्षिण्यभावाभ्यामपि पूजयेत्। श्म-शानभैरवीं देवीमुग्रतारां तथैव च। उच्छिष्टभैरवींचण्डीं तारां त्रिपरमैररीम्। एतास्तु बासभावेनयजेत् त्रिपुरभैरवीम्। सर्वत्र पितृदेवादौ यस्माद्भवतिदक्षिणः। देवी च दक्षिणा यस्मात्तस्मात् दाक्षिण्यमु-च्यते। या पुनः पूज्यमाना तु देवादीनां तु पूर्वतः। यज्ञभावं स्वयं धत्ते सा वामा तु प्रकीर्त्तिता” का-{??}काषु॰

७७ अ॰।

वास¦ सुरभीकरणे अद॰ चु॰ उभ॰ सक॰ सेट्। वासयति ते अववासत् त।

वास¦ पु॰ वस--निवासे आच्छादने वा आधारकर्मादौ घञ्।

१ गृहे

२ वस्त्रे

३ अवस्थाने हेमच॰। वास--अच्।

४ वासकेशब्दर॰। तत्रार्थे स्त्रीत्वमपि तत्र टाप्।

५ सुगन्धेच। स्थानभेदेऽवस्थाननिषेधी यथा
“तस्मात् सङ्कीर्णवृत्तेषु वासो मम न रोचते। पुंसो येनाभिनन्दन्ति वृत्तेनाभिजनेन च। न तेषु च वसेत् प्राज्ञःश्रेयोऽर्थी पापपुद्धिपु। ये त्वेवमभिजानन्ति वृत्तेनाभि-जनेन च। तेषु साधुषु व स्तव्यं सवासः श्रेयसे मतः” मात्स्ये

२८ अ॰।
“धार्मिकैरावृते ग्रामे न व्याधिबहुलेभृशम्। न शूद्रराज्ये निवसेत् न पाषण्डजनैर्वृते। हिमवद्बिन्ध्ययोर्मध्यं पूर्वपश्चिमयोः शुभम्। मुक्त्वासमुद्रयोर्देशं नान्यत्र निवसेत् द्विजः। अर्द्धक्रोशा-न्नदोकूलं वर्जयित्वा द्विजोत्तमः। नान्यत्र निवसेत् पुण्यंनान्त्यजग्रामसन्निधौ। न संवसेच्च पतितैर्न चण्डालैर्नपुक्कशैः। न मूर्खैर्नावलिप्तैश्च नान्त्यैर्नान्त्यावसायिभिः” [Page4886-b+ 38] कूर्मपु॰

१५ अ॰।
“धनिनः श्रोत्रियो राजा नदी वैद्यश्चपञ्चमः। पञ्च यत्र न विद्यन्ते तत्र वासं न कारयेत्” चाणक्य

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वास¦ m. (-सः)
1. A house, a habitation.
2. Site, situation, abode or place of staying or abiding.
3. Cloth, clothes.
4. Perfuming. mf. (-सः-सा) A plant, (Justicia ganderussa.) E. वस् to dwell, &c., aff. घञ्; or वास् to fumigate, aff. अच् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वासः [vāsḥ], [वस् निवासे आच्छादने वा घञ्]

Perfume.

Living, dwelling; वासो यस्य हरेः करे Bv.1.63; R.19.2; नरके नियतं वासो भवतीत्यनुशुश्रुम Bg.1.44.

An abode, a habitation, house; एष शाकुनिकः शेते तव वासं समाश्रितः Mb.12.145.7.

Site, situation; अवाप्य वासं नरदेवपुत्राः Mb.3.176.4.

A day's journey.

Imagination. (वासना).

Semblance.

Clothes, dress. -Comp. -अ (आ) -गारः, -रम्, -गृहम्, -वेश्यम् n. the inner apartments of a house; particularly bed-chamber; धर्मासनाद्विशति वासगृहं नरेन्द्रः U.1.7; समयः खलु ते वासगृहप्र- वेशस्य V.3.

कर्णी a hall where public exhibitions (such as dancing, wrestling matches &c.) are held.

a sacrificial hall.

गृहम् the inner part of a house.

bed-chamber; धर्मासनाद्विशति वासगृहं नरेन्द्रः U.1.7.-ताम्बूलम् betel mixed with other fragrant species; वासताम्बूलवीटिकां ... उपयुज्य Dk.2.2. -पर्ययः a change of residence; नोत्सीदेम महाराज क्रियतां वासपर्ययः Mb.3.258.5.-प्रासादः a palace. -भवनम्, -मन्दिरम्, -समनम् a dwelling-place, house. -यष्टिः f. a roosting perch, a rod for a bird to perch on; उत्कीर्णा इव वासयष्टिषु निशानिद्रालसा बर्हिणः V.3.2; Me.81. -योगः a kind of fragrant powder. -सज्जा = वासकसज्जा q. v.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वास m. perfuming , perfume Vikr. Ma1lati1m. Car.

वास m. Gendarussa Vulgaris L. (also f( आ). )

वास m. (fr. 4. वस्)a garment , dress , clothes( mc. for वासस्) MBh. (See. कृष्णवास).

वास m. (fr. 5. वस्)staying , remaining ( esp. " overnight ") , abiding , dwelling , residence , living in( loc. or comp. ; See. Pa1n2. 6-3 , 18 Sch. ), abode , habitation RV. etc.

वास m. ifc. = having one's abode in , dwelling or living in

वास m. वासं-वस्, to take up one's abode , abide , dwell

वास m. place or seat of( gen. ) R.

वास m. a day's journey ib.

वास m. state , situation , condition Hariv.

वास m. = वास-गृह, bed-chamber(See. -सज्जा)

वास m. = वासना, imagination , idea , semblance of MBh.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वास पु.
(वस् + घञ्) यजमान एवं उसकी पत्नी का रात भर पवित्र अगिन् के पास ठहरना, मा.श्रौ.सू. 1.4.1.1०।

"https://sa.wiktionary.org/w/index.php?title=वास&oldid=504275" इत्यस्माद् प्रतिप्राप्तम्