वासना

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वासना, स्त्री, (वासयति कर्म्मणा योजयति जीव- मनांसीति । वस + णिच् + युच् । टाप् ।) प्रात्याशा । (यथा, भागवते । २ । २ । २ । “शाब्दस्य हि ब्रह्मण एष पन्था यन्नामभिर्ध्यायनि धीरपार्थैः । परिभ्रमंस्तत्र न विन्दतेऽर्थान् मायामये वासनया शयानः ॥”) ज्ञानम् । इति मेदिनी । ने, १३० ॥ स्मृतिहेतुः । तत्पर्य्यायः । संस्कारः २ भावना ३ । इति जटा- धरः ॥ देहात्मबुद्धिजन्यमिथ्यासंस्कारः । इति न्यायशास्त्रम् ॥ दुर्गा । यथा, -- “वसत्यदृष्टा सर्व्वेषु भूतेष्वन्तर्हितांय च । धातुर्व्वस निवासेति वासना तेन सा स्मृता ॥” इति देवीपुराणे ४५ अध्यायः ॥ (अर्कस्य भार्य्या । यथा, भागवते । ६ । ६ । १३ । “अर्कस्य वासना भार्य्या पुत्त्रास्तर्षादयः स्मृताः ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वासना स्त्री।

वासना

समानार्थक:विमर्श,भावना,वासना

1।5।2।4।3

धीर्धारणावती मेधा सङ्कल्पः कर्म मानसम्. अवधानं समाधानं प्रणिधानमं तथैव च। चित्ताभोगा मनस्कारश्चर्चा संख्या विचारणा। विमर्शो भावना चैव वासना च निगद्यते॥

वैशिष्ट्य : मनस्

पदार्थ-विभागः : , गुणः, मानसिकभावः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वासना¦ स्त्री वासि--युच्।

१ प्रत्याशायां

२ ज्ञाने मेदि॰

३ स्मृतिहेतौ संस्कारे जटा॰।

४ सुरभीकरणे च। मिथ्याज्ञानजन्ये

५ संस्कारभेदे दोषशब्दार्थे।

६ आलय-विज्ञानानामेकसत्तानवर्त्तिनां तत्तत्प्रवृत्तिविज्ञानजनन-शक्तौ बौद्धाः।

७ गणितशास्त्रप्रसिद्धे ग्रहस्पष्टीकरणाद्युपयोगिनि संस्कारभेदे च।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वासना [vāsanā], 1 Knowledge derived from memory; cf. भावना.

Particularly, the impression unconsciously left on the mind by past good or bad actions, which therefore produces pleasure or pain.

Fancy, imagination, idea.

False idea, ignorance.

A wish, desire, expectation, inclination; संसारवासनाबद्धशृङ्खला Gīt.3.

Regard, liking, respectful regard; तेषां (पक्षिणां) मध्ये मम तु महती वासना चातकेषु Bv.4.17.

Perfuming, scenting.

(In math) Proof, demonstration.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वासना f. id. S3is3. Sch.

वासना f. See. next.

वासना f. the impression of anything remaining unconsciously in the mind , the present consciousness of past perceptions , knowledge derived from memory S3am2k. Ka1v. Katha1s.

वासना f. fancy , imagination , idea , notion , false notion , mistake( ifc. , e.g. भेद-व्, the mistake that there is a difference) ib. Ra1jat. Sarvad. etc.

वासना f. thinking of , longing for , expectation , desire , inclination Katha1s.

वासना f. liking , respectful regard Bha1m.

वासना f. trust , confidence W.

वासना f. (in math. ) proof , demonstration(= उपपत्ति) Gol.

वासना f. a kind of metre Col.

वासना f. N. of दुर्गाBhP.

वासना f. of the wife of अर्कib.

वासना f. of a Comm. on the सिद्धान्त-शिरोमणि.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a wife of Arka, a Vasu. भा. VI. 6. १३.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


VĀSANĀ : Wife of the Vasu named Arka. (Bhāgavata, Skandha 6).


_______________________________
*14th word in right half of page 833 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=वासना&oldid=504277" इत्यस्माद् प्रतिप्राप्तम्