वासर

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वासरः, पुं क्ली, (वासयतीति । वस् + णिच् + “अर्त्तिकमिभ्रमिचमिदेविवासिभ्यश्चित् ।” उणा० ३ । १३२ । इति अरः ।) दिवसः । इत्यमरः ॥ (यथा, कथासरित्सागरे । ४ । २३ । “प्रवृत्ते चावयोर्वादे प्रयाताः सप्त वासराः ॥”) नागप्रभेदे, पुं । इति मेदिनी । रे, २१३ ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वासर पुं-नपुं।

दिवसः

समानार्थक:अहन्,घस्र,दिन,अहन्,दिवस,वासर,दिवा

1।4।2।1।5

घस्रो दिनाहनि वा तु क्लीबे दिवसवासरौ। प्रत्यूषोऽहर्मुखं कल्यमुषःप्रत्युषसी अपि। व्युष्टं विभातं द्वे क्लीबे पुंसि गोसर्ग इष्यते॥

अवयव : समयः,प्रत्यूषः,दिनान्तः,सन्ध्या,दिवसः_पूर्वो_भागः,दिवसः_अन्त्यो_भागः,दिवसः_मध्यो_भागः,प्राह्णापराह्णमध्याह्नाः,रात्रिः

 : मेघाच्छन्नदिनम्, समरात्रिन्दिवकालः, अस्मिन्नहनि, पूर्वे_अह्नि, उत्तरे_अह्नि, अपरे_अह्नि, अधरे_अह्नि, अन्यस्मिन्_अह्नि, अन्यतरस्मिन्_अह्नि, इतरस्मिन्_अह्नि, उभयस्मिन्नह्नि, परे_अह्नि, अतीते_अह्नि, अनागते_अह्नि

पदार्थ-विभागः : , द्रव्यम्, कालः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वासर¦ पुंन॰। वस--अरण्।

१ दिवसे अमरः।

२ नागभेदे पु॰ मेदि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वासर¦ mn. (-रः-रं) A day. m. (-रः) One of the Na4gas or serpents. E. वस् to abide, in the causal form, Una4di aff. अरन् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वासर [vāsara], a. Matutinal, early.

वासरः [vāsarḥ] रम् [ram], रम् [सुखं वासयति जनान्, वासरः Uṇ.3.133] A day (of the week).

रः Time, turn.

N. of a Nāga. -Comp. -कन्यका night. -कृत् m. the sun. -मणिः the sun; वासरमणिरिव तमसां राशिं नाशयति विध्नानाम् Maṅgalācharaṇa S.1. -सङ्गः morning.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वासर mf( ई)n. (fr. वसर्, 2. वस्)relating to or appearing in the morning , matutinal , early RV.

वासर m. n. day (as opp. to " night ") , a day (in general) , a week-day Gr2S. Ka1v. Katha1s. etc.

वासर m. time , turn , succession Hit. ( v.l. वार)

वासर m. N. of a serpent-demon L.

वासर m. N. of a cow MW.

"https://sa.wiktionary.org/w/index.php?title=वासर&oldid=252188" इत्यस्माद् प्रतिप्राप्तम्