वासव

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वासवः, पुं, (वसुरेव । प्रज्ञाद्यण् ।) इन्द्रः । इत्य- मरः ॥ (यथा, महाभारते । ३ । ४३ । २२ । “सहस्राक्षनियोगात् स पार्थः शक्रासनं गतः । अध्यक्रामदमेयात्मा द्वितीय इव वासवः ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वासव पुं।

इन्द्रः

समानार्थक:इन्द्र,मरुत्वत्,मघवन्,बिडौजस्,पाकशासन,वृद्धश्रवस्,सुनासीर,पुरुहूत,पुरन्दर,जिष्णु,लेखर्षभ,शक्र,शतमन्यु,दिवस्पति,सुत्रामन्,गोत्रभिद्,वज्रिन्,वासव,वृत्रहन्,वृषन्,वास्तोष्पति,सुरपति,बलाराति,शचीपति,जम्भभेदिन्,हरिहय,स्वाराज्,नमुचिसूदन,सङ्क्रन्दन,दुश्च्यवन,तुराषा,मेघवाहन,आखण्डल,सहस्राक्ष,ऋभुक्षिन्,कौशिक,घनाघन,पर्जन्य,हरि

1।1।42।2।4

जिष्णुर्लेखर्षभः शक्रः शतमन्युर्दिवस्पतिः। सुत्रामा गोत्रभिद्वज्री वासवो वृत्रहा वृषा॥

पत्नी : शची

सम्बन्धि2 : इन्द्रपुरः,इन्द्राश्वः,इन्द्रसारथिः,इन्द्रवनम्,इन्द्रगृहम्,इन्द्रहस्तिः,इन्द्रस्य_वज्रायुधम्

जन्य : जयन्तः

सेवक : इन्द्रपुरः,इन्द्राश्वः,इन्द्रसारथिः,इन्द्रवनम्,इन्द्रगृहम्,इन्द्रहस्तिः,इन्द्रस्य_वज्रायुधम्,देवरथः,देवसभा,देववृक्षः,अश्विनीकुमारौ,अप्सरस्,घृताचीनामाप्सरा,मेनकानामाप्सरा,रम्भानामाप्सरा,उर्वशीनामाप्सरा,तिलोत्तमानामाप्सरा,सुकेशीनामाप्सरा,मञ्जुघोषानामाप्सरा,हाहानामदेवगायकः,हूहूनामदेवगायकः,देवगायकः,देवशिल्पिः

पदार्थ-विभागः : , द्रव्यम्, आत्मा, देवता

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वासव¦ m. (-वः) INDRA. f. (-वी) The mohter of VYA4SA. E. वसु a VASU, अण् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वासव [vāsava], a. (-वी f.) [वसुरेव स्वार्थे अण् वसूनि सन्त्यस्य अण् वा]

Relating to the Vasus.

Belonging to Indra; पाण्डुतां वासवी दिगयासीत् K.; वासवीनां चमूनाम् Me.45. -वः N. of Indra; स वासवेनासनसंनिकृष्टमितो निषीदेति विसृष्टभूमिः Ku.3.2; R.5.5. -वम् The constellation Dhaniṣṭhā.-Comp. -अनुजः Viṣṇu or Kṛiṣṇa; स्मितपूर्वमुवाचेदं भगवान् वासुवानुजः Mb.12.46.1. -चापः a rainbow.

दत्ता N. of a work by Subandhu.

N. of a heroine of several stories. [Different writers give different accounts of this lady. According to Kathāsaritsāgara she was the daughter of king Chaṇḍamahāsena of Ujjayinī and was carried off by Udayana, king of Vatsa. Śrīharṣa represents her to be the daughter of king Pradyota (see Ratn.1.1.), and, according to Mallinātha's comment on the line प्रद्योतस्य प्रियदुहितरं वत्सराजो$त्र जह्रे she was the daughter of Pradyota, king of Ujjayinī. Bhavabhūti says that she was betrothed by her father to king Sañjaya, but that she offered herself to Udayana; (see Māl.2.). But the Vāsavadattā of Subandhu has nothing in common with the story of Vatsa, except the name of the heroine, as she is represented to have been betrothed by her father to Puṣpaketu, but carried off by Kandarpaketu. It is probable that there were several heroines bearing the name Vāsavadattā.] -दिश् f. the east.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वासव mf( ई)n. (fr. 1. वसु)relating or belonging to the वसुs , derived or descended from them etc. AV. TS. Ka1t2h. A1s3vS3r.

वासव mf( ई)n. relating or belonging to (king) वसुMBh.

वासव mf( ई)n. containing the word वसुg. विमुक्ता-दि

वासव m. N. of इन्द्र(as chief of the वसुs) MBh. Ka1v. etc.

वासव m. a son of (king) वसुMBh.

वासव m. (with इन्द्रस्य)N. of a सामन्L. of a poet Cat.

वासव mn. N. of the नक्षत्रधनिष्ठा(presided over by the वसुs) Su1ryas.

वासव m. इन्द्र's energy Cat.

वासव m. (with or scil. दिश्) इन्द्र's region or quarter , the east Ka1d.

वासव n. N. of a सामन्A1rshBr.

वासव mf( ई)n. relating or belonging to इन्द्रKa1d.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--is Indra (s.v.) protects gems in the Kakud- मान् hill in शाल्मलिद्वीप: draws water for rain from जलधार mountain in शाकद्वीप; फलकम्:F1:  Br. II. १८. ४४; १९. ४२ and ८६; M. ३७. 2. and 7; Vi. I. २२. 6; V. ३०. ४६.फलकम्:/F overlord of the Maruts: killed the pupils of Sukarman for learning the सम्हिता on forbidden days: set up वायु to lead off Sagara's horse to रसातल; फलकम्:F2:  Br. II. ३५. ३६; III. 8. 5; २८. ७२; ५३. 1; IV. 9. 5 and १९; १३. ३०; २०. ४९; वा. ७०. 5.फलकम्:/F son of Aditi, protects प्रयागा; फलकम्:F3:  M. १०४. 9; १३४. 6; २४४. ३८.फलकम्:/F gave by a वर two good disciples to Sukarma (s.v.) to pacify his anger at the loss of his pupils. फलकम्:F4:  वा. ६१. ३२.फलकम्:/F
(II)--a मुहूर्त of the after-noon; फलकम्:F1:  Br. III. 3. ३९.फलकम्:/F a deva of the Auttama Manu. फलकम्:F2:  वा. ६२. ३२; ६६. ४०.फलकम्:/F
"https://sa.wiktionary.org/w/index.php?title=वासव&oldid=437144" इत्यस्माद् प्रतिप्राप्तम्