वासि

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वासिः, पुं, (वसनिवासे + “वसिवपियजिरा- जीति ।” उणा० ४ । १२४ । इति इञ् । कुठार- भेदः । वाइस इति भाषा । इत्युणादिकोषः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वासि(सी)¦ स्त्री वस--इञ् वा ङीप्।

१ कुठारभेदे (वाइम) उणादि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वासि¦ mf. (-सिः-सी) A small hatchet or chopper, an adze. m. (-सिः) Abiding. E. वस् to abide, Una4di aff. इञ् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वासि [vāsi] शि [śi] ष्ठ [ṣṭha], (शि) ष्ठ a. (-ष्ठी f.) [वसि-शिष्ठ-अण्] Belonging to or composed by (rather revealed to) Vasiṣṭha, as a Maṇḍala of the Ṛigveda. -ष्ठः A descendant of Vasiṣṭha.

ष्ठी The Gomatī river.

The north; काष्ठां चासाद्य वासिष्ठीम् Mb.5.19.16.

वासिः [vāsiḥ], m., f. [वस्-इञ् Uṇ.4.136] An adze, a small hatchet, chisel; जीवितं मरणं चैव नाभिनन्दन्न च द्विषन् । वास्यैकं तक्षतो बाहुं चन्दनेनैकमुक्षतः ॥ Mb.12.9.25;1.119.15. -m. Dwelling, abiding.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वासि m. abiding , dwelling W.

वासि or वासीf. a carpenter's adze L. (See. वाशी).

"https://sa.wiktionary.org/w/index.php?title=वासि&oldid=252320" इत्यस्माद् प्रतिप्राप्तम्