वासिन्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वासिन्¦ mfn. (-सी-सिनी-सि) Abiding, staying. f. (-नी) A white sort of J'hin4ti
4. (Barleria.) E. वस् to dwell, घिनुण् aff.; or वास-इनि aff.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वासिन् mfn. fragrant

वासिन् mfn. having or wearing clothes , ( esp. ifc. )clothed or dressed in , wearing AitBr. MBh. etc.

वासिन् mfn. staying , abiding , dwelling , living , inhabiting (often ifc. = living in or among or in a partic. manner or condition) TS. etc. etc.

"https://sa.wiktionary.org/w/index.php?title=वासिन्&oldid=252343" इत्यस्माद् प्रतिप्राप्तम्