वासुदेव

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वासुदेवः, पुं, (वसुदेवस्यापत्यमिति । वसुदेव + “ऋष्यन्धकवृष्णिकुरुभ्यश्च ।” ४ । १ । ११४ । इति अण् । यद्वा, सर्व्वत्रासौ वसत्यात्मरूपेण विश्वम्भरत्वादिति । वस् + बाहुलकात् उण् वासुः । वासुश्चासौ देवश्चेति कर्म्मधारयः । अस्य नामनिरुक्तिस्तु परतो ज्ञेया ।) श्रीकृष्णः । इत्यमरः ॥ तत्पर्य्यायः । वसुदेवभूः २ । इति हेमचन्द्रः ॥ सव्यः २ सुभद्रः ४ वासुभद्रः ५ षडङ्गजित् ६ षड्बिन्दुः ७ प्रश्निशृङ्गः ८ प्रश्नि- भद्रः ९ गदाग्रजः १० मार्जः ११ वभ्रुः १२ लोहिताक्षः १३ परमाण्वङ्गकः १४ । इति शब्दमाला ॥ अन्यत् कृष्णशब्दे द्रष्टव्यम् ॥ श्रीकृष्णशरीरस्य नित्यत्वं यथा, -- श्रीसनत्कुमार उवाच । “भद्रं वो मुनयः शश्वत्तपसां फलमीप्सितम् । कृष्णस्य कुशलप्रश्नं शिवबीजस्य निष्फलम् ॥ साम्प्रतं कुशलं वश्च दर्शनं परमात्मनः । भक्तानुरोधाद्देहस्य परस्य प्रकृतेरपि ॥ निर्गुणस्य निरोहस्य सर्व्वबीजस्य तेजसः । भारावतारणायैव चाविर्भूतस्य साम्प्रतम् ॥ श्रीकृष्ण उवाच । शरीरधारिणश्चापि कुशलप्रश्नमीप्सितम् । तत्कथं कुशलप्रश्नं मयि विप्र न विद्यते ॥ सनत्कुमार उवाच । शरीरे प्राकृते नाथ सन्त्रतञ्च शुभाशुभम् । नित्यदेहे क्षेमबीजे शिवप्रश्नमनर्थकम् ॥ श्रीभगवानुवाच । यो यो विग्रहधारी च स च प्राकृतिकः स्मृतः । देहो न विद्यते विप्र तां नित्यां प्रकृतिं विना ॥ सनत्कुमार उवाच । रक्तबिन्दूद्भवा देहास्ते च प्राकृतिकाः स्मृताः । कथं प्रकृतिनाथस्य बीजस्य प्राकृतं वपुः ॥ सर्व्वबीजस्य सर्व्वादिर्भवांश्च भगवान् स्वयम् । सर्व्वेषामवताराणां प्रधानं बीजमव्ययम् ॥ कृत्वा वदन्ति वेदाश्च नित्यं नित्यं सनातनम् । ज्योतिःस्वरूपं परमं परमात्मानमीश्वरम् ॥ मायया सगुणञ्चैव मायेशं निर्गुणं परम् । प्रवदन्ति च वेदाङ्गास्तथा वेदविदः प्रभो ॥ श्रीकृष्ण उवाच । साम्प्रतं वासुदेवोऽहं भक्तवीर्य्याश्रितं वपुः । कथं न प्राकृतो विप्र शिवप्रश्नमभीप्सितम् ॥ सनत्कुमार उवाच । वासः सर्व्वनिवासश्च विश्वानि यस्य लोमसु । तस्य देवः परं ब्रह्म वासुदेव इतीरितः ॥ वासुदेवेति तन्नाम वेदेषु च चतुर्षु च । पुराणेष्वितिहासेषु यात्रादिषु च दृश्यते ॥ रक्तवीर्य्याश्रितो देहः कृते वेदे निरूपितः । साक्षिणो मुनयश्चात्र धर्म्मः सर्व्वत्र एव हि ॥ साक्षिणो मम वेदाश्च रविचन्द्रौ च साम्प्रतम् ॥” इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डे ८७ अध्यायः ॥ तस्य नामव्युत्पत्तिः । “सर्व्वत्रासौ समस्तञ्च वसत्यत्रेति वै यतः । शुक्लवस्त्रधरं देवं प्रमाणाद्वामनं सदा । ईषद्धाससमायुक्तं त्रिलोकेशं त्रिविक्रमम् । चिन्तयेद्वरदं देवं सर्व्वकामफलप्रदम् ॥” इति कालिकापुराणे ८२ अध्यायः ॥ * ॥ तस्योत्पत्तिर्यथा, -- “ततस्तु दशमे मासि विधौ ब्रह्मर्क्षसङ्गते । अष्टम्यामर्द्धरात्रौ च तस्यां जातो जनार्द्दनः ॥ इन्दीवरदलश्यामः पद्मपत्रायतेक्षणः । चतुर्भुजः सुन्दराङ्गो दिव्याभरणभूषितः ॥ श्रीवत्सकौस्तुभोरस्को वनमालाविभूषितः । वमुदेवस्य जातोऽसौ वासुदेवः सनातनः ॥ इति पाद्मोत्तरखण्डे ६० अध्यायः ॥ * ॥ तस्य चतुर्धा मूर्त्तिर्यथा, -- “एकांशेन जगत् कृत्स्नं व्याप्य नारायणः स्यितः । चतुर्द्धावस्थितो व्यापी सगुणो निर्गुणोऽपि वा ॥ एका भगवतो मूर्त्तिर्ज्ञानरूपा शिवामला । वासुदेवाभिधाना सा गुणातीता सुनिष्कला ॥ द्बितीया कालसंज्ञान्या तामसी शेषसंज्ञिता । निहन्ति सकलांश्चान्ते वैष्णवी परमा तनुः ॥ सत्त्वोद्रिक्ता तृतीयान्या प्रद्युम्नेति च संज्ञिता । जगत् स्थापयते सर्व्वं सा विष्णुप्रकृतिर्ध्रुवा ॥ चतुर्थी वासुदेवस्य मूर्त्तिर्ब्राह्मी सुसंज्ञिता । राजसी चानिरुद्धाख्या प्राद्युम्नी सृष्टि- कारिका ॥ यः स्वपित्यखिलं हत्वा प्रद्युम्नेन सह प्रभुः । नारायणाख्यो ब्रह्मासौ प्रजासर्मकरो हि सः ॥ या सा नारायणतनुः प्रद्युम्नाख्या मुनीश्बराः । तया संमोहयेद्विश्वं सदेवासुरमानुषम् ॥ सैव सर्व्वजगत्सूतिः प्रकृतिः परिकीर्त्तिता । वासुदेवो ह्यनन्तात्मा केवलो निर्गुणो हरिः ॥ प्रधानं पुरुषः कालस्तद्वत् त्रयमनुत्तमम् । वासुदेवात्मकं नित्यमेतत् विज्ञानमुच्यते ॥ एकवेदं चतुष्पादं चतुर्द्धा पुनरच्युतः । विभेद वासुदेवोऽसौ प्रद्युम्नो हरिरव्ययः ॥” इति कूर्म्मपुराणे ४८ अध्यायः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वासुदेव पुं।

विष्णुः

समानार्थक:विष्णु,नारायण,कृष्ण,वैकुण्ठ,विष्टरश्रवस्,दामोदर,हृषीकेश,केशव,माधव,स्वभू,दैत्यारि,पुण्डरीकाक्ष,गोविन्द,गरुडध्वज,पीताम्बर,अच्युत,शार्ङ्गिन्,विष्वक्सेन,जनार्दन,उपेन्द्र,इन्द्रावरज,चक्रपाणि,चतुर्भुज,पद्मनाभ,मधुरिपु,वासुदेव,त्रिविक्रम,देवकीनन्दन,शौरि,श्रीपति,पुरुषोत्तम,वनमालिन्,बलिध्वंसिन्,कंसाराति,अधोक्षज,विश्वम्भर,कैटभजित्,विधु,श्रीवत्सलाञ्छन,पुराणपुरुष,यज्ञपुरुष,नरकान्तक,जलशायिन्,विश्वरूप,मुकुन्द,मुरमर्दन,लक्ष्मीपति,मुरारि,अज,अजित,अव्यक्त,वृषाकपि,बभ्रु,हरि,वेधस्

1।1।20।2।3

उपेन्द्र इन्द्रावरजश्चक्रपाणिश्चतुर्भुजः। पद्मनाभो मधुरिपुर्वासुदेवस्त्रिविक्रमः॥

पत्नी : लक्ष्मी

जनक : वसुदेवः

सम्बन्धि2 : विष्णुशङ्खः,विष्णुचक्रम्,विष्णुगदा,विष्णुखड्गः,विष्णोः_मणिः,विष्णुचापः,विष्णोः_अश्वः,विष्णोः_सारथिः,विष्णोः_मन्त्रिः,गरुडः

वैशिष्ट्यवत् : विष्णुलाञ्छनम्

जन्य : कामदेवः

सेवक : विष्णुशङ्खः,विष्णुचक्रम्,विष्णुगदा,विष्णुखड्गः,विष्णोः_मणिः,विष्णुचापः,विष्णोः_अश्वः,विष्णोः_सारथिः,विष्णोः_मन्त्रिः,गरुडः

पदार्थ-विभागः : , द्रव्यम्, आत्मा, ईश्वरः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वासुदेव¦ पु॰ वसुदेवस्यापन्यम् अण।

१ विष्णौ अमरः। अन्यापि तन्न मनिरुक्तिः विष्णुपु॰ दर्शिता यथा
“सर्व-त्रामो समस्त च वसत्यत्रेति वै यतः। ततः स वासु-देवेति विद्वद्भिः परिण्ठ्यते”। विष्णुस॰ भाष्ये तु द्विधापठितयोः वासदेवशब्दयोर्द्विधा व्युत्पत्तिर्दर्शिता तत्र प्र-थम वसुदेवापत्यरूपार्थिका द्वितीया यथा
“वसति वासंगच्छति वा वासुः दीव्यति क्रीडति जिगीषते व्यव-हरति द्योतते स्तूयते मुमुक्षुभिर्वा गच्छतीति वा देवः। वासुश्चास्रौ देवश्च वामदेवः। छादयामि जगद्विश्वं भूत्या(मायया) सूर्य्य इवांशुभिः। सर्वभूताधिवासश्च वासु-देवस्ततः स्मृतः”
“वसनात् सर्वभूतानां वासुत्वाद् दवयो-नितः। वासुदेवस्ततो ज्ञेयो योगिभिस्तत्त्ववादिभिः” भा॰उ॰। स च चतुर्व्यूहस्य नारायणाख्यस्य परमात्मनःअशभेदः इति वैष्णवामन्यन्ते
“एकांशेन जगत् कृतस्नं व्याप्य नारायणः स्थितः। चतुर्द्धावस्थितो व्यापो सगुणो निर्गुणोऽपि वा। एका-भगवतोमूर्त्तिर्ज्ञानरूपा शिवाऽमला। वासुदेवाभिधाना सागुणातीता सुनिष्कला। द्वितीया कालसंज्ञान्या तामसीशेषसंज्ञिता (सङ्कर्षणाख्य)। निहन्ति सकलांश्चान्तोवैष्ण-वी परमा तनः। सत्त्वाद्रका तृतीयाऽन्या पद्युम्नेनि चसंज्ञिता। जगत् स्थापयते सर्वं सा विष्णुप्रकृतिर्ध्रवा। चतुर्यी वासुदेवस्य मूर्त्तिर्ब्राह्मी सुसंज्ञिता। राजसी चा-निरुद्धाख्या प्राद्युम्नी सृष्टिकारिका। यः स्वपित्यखिलंहृत्वा प्रद्युन्मेन सह प्रभुः। नारायणाख्यो ब्रह्मासौप्रजासर्गकरो हि सः। या सा नारायणतनुः प्रद्यु-म्लाख्या मुनीश्वराः!। तया संमोहयेद्विश्वं सदेवासुर-मानुषम्। सैव सुर्वजगत् सूते{??}कृतिः परिकीर्त्तिता। वासुदेवो ह्यनन्तात्मा केवलो निर्गुणो हरिः। प्रधानंपुरुषः कालस्तद्वद् त्रयमनुत्तमम्। वासुदेवात्मकं नित्य-मेतत विज्ञानमुच्यते” कूर्मपु॰

४८ अ॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वासुदेव¦ m. (-वः)
1. KRISHN4A.
2. A descendent of Vasude4va, the general appellation of a class of persons peculiar to the Jainas. E. वसुदेव the father of the deity, and अण् patronymic aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वासुदेवः [vāsudēvḥ], [वसुदेवस्यापत्यम् अण्]

Any descendant of Vasudeva.

Particularly, Kṛiṣṇa.

The sage Kapila; वासुदेवेति यं प्राहुः कपिलं मुनिपुङ्गवम् Mb.3.17.32.-वी Asparagus Racemosus (Mar. शतावरी).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वासुदेव/ वासु--देव See. below.

वासुदेव m. (fr. वसु-द्) patr. of कृष्णTA1r. etc. ( RTL. 111 )

वासुदेव m. of a king of the पुण्ड्रs Hariv.

वासुदेव m. N. of a class of beings peculiar to the जैनs L.

वासुदेव m. a horse L.

वासुदेव m. N. of various kings and authors (also with आचार्य, दीक्षित, शर्मन्, शास्त्रिन्etc. ) Inscr. Cat.

वासुदेव n. N. of an उपनिषद्

वासुदेव mf( ई)n. relating to (the god) कृष्णNr2isUp.

वासुदेव mf( ई)n. written or composed by -V वासुदेवCat.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--another name for कृष्ण (s.v.) equal to नारायण in qualities; value of भक्ति towards: His immanence in the Universe: worshipped in the Kaliyuga by the righteous; फलकम्:F1:  भा. X. 8. १४ and १९; I. 2. 7-३४; XII. 2. २२ and ३८. Br. I. 2. ३७; वा. 1. १४८; २३. २१८; Vi. II. १२. ४४-7; १५. ३५; IV. १३. १०५; V. १७. १५; १८. ५८; ३७. २८; ३८. 9. VI. 3. ४१; 5. ७६, ८०.फलकम्:/F Manu takes the fish to be; फलकम्:F2:  M. 1. २६; 2. १६; ४५. १८; ५२. २०-22; ६९. 7; Vi. I. 2. १२; 4. १८; ११. ५५; १९. २४.फलकम्:/F requested by the gods to vanquish हिरण्यकशिपु; created शुष्करेवती to vanquish the Asuras; फलकम्:F3:  M. १६१. २९-31; १७९. ३५-6.फलकम्:/F the presiding deity of planets; फलकम्:F4:  M. २३०. 9; २४२. १६.फलकम्:/F as a son of Aditi; फलकम्:F5:  Ib. २४४. ३५-42; २४५. २०-36; २४८. ४६.फलकम्:/F Incon of gifts pleasing to; फलकम्:F6:  Ib. २५८. 9; २७४. 5; २८५. १६.फलकम्:/F eternal and real; फलकम्:F7:  Vi. III. 8. २४, ३२; IV. 4. ८०; VI. 7. ५६.फलकम्:/F numerous sons of; फलकम्:F8:  M. ४७. २०-21; वा. ९६. ४५, २४४; १११. २१.फलकम्:/F got the divine chariot. फलकम्:F9:  Ib. ९३. २७.फलकम्:/F
(II)--an author on architecture. M. २५२. 3.
(III)--a वम्शवीर. वा. ९७. 1.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Vāsudeva  : m. (pl.): Designation of Vṛṣṇis in general.


_______________________________
*3rd word in left half of page p861_mci (+offset) in original book.

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Vāsudeva  : m. (pl.): Designation of Vṛṣṇis in general.


_______________________________
*3rd word in left half of page p861_mci (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=वासुदेव&oldid=446446" इत्यस्माद् प्रतिप्राप्तम्