वास्तव्य

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वास्तव्यः, त्रि, वसतीति वस + “वसेस्तव्यत् कर्त्तरि णिच्च ।” ३ । १ । ९६ । इत्यस्य वार्चिकोक्त्या वासकर्त्ता । कर्त्तरितव्यत् । इति सिद्धान्त- कौमुदी ॥ (यथा, कथासरित्सागरे । ३८ । १०७ । “इहैवास्मि महाराज वास्तव्यो नगरे द्बिजः ॥”) वासयोग्यश्च । वसतौ, पुं ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वास्तव्य¦ त्रि॰ वसति वस--तव्य नि॰। वासकर्त्तसिं{??}-योग्ये स्थाने,

३ वसतो च न॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वास्तव्य¦ mfn. (-व्यः-व्या-व्यं)
1. To be abided or dwelt in, to be fixed as a habitation.
2. To be taken care of, (as a dependent.) m. (-व्यः) A kinsman, a dependent. E. वस् to dwell, causal form, aff. of the future participle तव्यर् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वास्तव्य [vāstavya], a.

Dwelling, inhabiting, resident; पुरे$स्य वास्तव्यकुटुम्बितां ययुः Śi.1.66; इहैवास्मि महाराज वास्तव्यो नगरे द्विजः Ks.

Fit to be inhabited, habitable.

व्यः A dweller, resident, an inhabitant; वास्तव्यैराक्रान्ते देशे आगन्तु- र्जनो$सम्भवादन्ते निविशते ŚB. on MS.1.5.4; नानादिगन्त- वास्तव्यो महाजनसमाजः Māl.1.

व्यम् A habitable place, house.

Habitation, residence (वसति).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वास्तव्य mfn. left on any spot (as a worthless remainder ; also applied to रुद्र, to whom the leavings of the sacrifice belong) TS. VS. Br.

वास्तव्य mfn. settled , resident , an inhabitant MBh. R. etc.

"https://sa.wiktionary.org/w/index.php?title=वास्तव्य&oldid=252617" इत्यस्माद् प्रतिप्राप्तम्