वास्तुकम्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वास्तुकम्, क्ली, (वास्तु एव । वास्तु + स्वार्थे कन् ।) वास्तूकशाकम् । इत्यमरटीकायां भरतः ॥ (यथा, सुश्रुते । १ । १९ । “तण्डुलीयकजीवन्तीसुनिषण्णकवास्तुकैः ॥”)

"https://sa.wiktionary.org/w/index.php?title=वास्तुकम्&oldid=165559" इत्यस्माद् प्रतिप्राप्तम्