वाह

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वाह, ऋ ङ यत्ने । इति कविकल्पद्रुमः ॥ (भ्वा०- आत्म०-अक०-सेट् ।) ऋ, अववाहत् । ङ, वाहते । ववाह रक्तं पुरुषास्ततो जाताः सह- स्रशः इत्यादि सिद्ध्यर्थमोष्ठ्यादिश्च वहधातुं मन्येते वर्णदेशशरणदेवौ । वस्तुतस्तु बहुवाद्य- सम्मतत्वादेवोष्ठ्यादिरनेनोपेक्षितः ववाहेति चण्डीप्रयोगस्य तु वाह ऋ ङ यत्ने इत्यस्मात् गणकृतानित्यत्वात् परस्मैपदसिद्धिः अनेकार्थ- त्वात् सुस्रावेत्यर्थः । अथवा वव इत्याह इत्येव व्याख्यानम् । इति दुर्गादासः ॥

वाहः, पुं, (उह्यतेऽनेनेति । वह + करणे घञ् ।) घोटकः । (यथा, अध्यात्मरामायणे । २ । ५ । ५६ । “इत्याज्ञप्तः सुमन्त्रोऽपि रथं वाहैरयोजयत् ॥”) परिमाणविशेषः । इत्यमरः ॥ यथाहुः । “पलं प्रकुञ्चकं मुष्टिः कुडवस्तच्चतुष्टयम् । चत्वारः कुडवाः प्रस्थश्चतुःप्रस्थमथाढकम् ॥ अष्टाढको भवेत् द्रोणो द्विद्रोणः सूर्प उच्यते । सार्द्धसूर्पो भवेत् खारीद्बे खार्य्यौ गोण्युदाहृता । तामेव भारं जानीयात् वाहो भारचतुष्टयम् ॥” इति भरतः ॥ चतुर्द्दशभेदात् संख्यान्यथात्वम् । तथा च । “चतुराढको द्रोणः षोडशद्रोणा खारी । विंशतिद्रोणः कुम्भः दशकुम्भो वाहः । इति स्वामी ॥ * ॥ भुजः । वृषः । वायुः । इति शब्दरत्नावली ॥ (प्रवाहः । यथा, कथासरित्- सागरे । ९३ । ८१ । “यत्रार्च्चिराज्यधूमादिमार्गाविव समागतौ । गङ्गायमुनयोर्वाहौ भातः सुगतये नृणाम् ॥” वाहनम् । यथा, तत्रैव । ६२ । १५७ । “तच्छ्रुत्वा तत्र भेकानां राजा वाहसमुत्सुकः । जलादुत्तीर्य्य तत्पृष्ठमारोहत् गतभीर्मुदा ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वाह पुं।

अश्वः

समानार्थक:घोटक,वीति,तुरग,तुरङ्ग,अश्व,तुरङ्गम,वाजिन्,वाह,अर्वन्,गन्धर्व,हय,सैन्धव,सप्ति,तार्क्ष्य,हरि

2।8।44।1।2

वाजिवाहार्वगन्धर्वहयसैन्धवसप्तयः। आजानेयाः कुलीनाः स्युर्विनीताः साधुवाहिनः॥

अवयव : अश्वमध्यम्,अश्वगलसमीपभागः,अश्वनासिका,मृगपादः,मृगपुच्छः,केशवल्लाङ्गूलम्,अश्वखुरम्

पत्नी : अश्वा

सम्बन्धि2 : अश्वेन_दिनैकाक्रमणदेशः,अश्वशब्दः,खलीनः,अश्वारोहः

वैशिष्ट्यवत् : अश्वशब्दः,अश्वगतिविशेषः

जन्य : अश्वबालः

 : विष्णोः_अश्वः, इन्द्राश्वः, कुलीनाश्वः, सम्यग्गतिमान्_वाजिः, वनायुदेशवाजिः, पारसीदेशवाजिः, काम्बोजदेशवाजिः, बाल्हिकदेशवाजिः, अश्वमेधीयवाजिः, अधिकवेगवाजिः, भारवाह्यश्वः, शुक्लाश्वः, रथवाहकाश्वः, अश्वबालः, श्रान्त्या_भूमौ_लुठिताश्वः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, जन्तुः, स्तनपायी

वाह पुं।

परिमाणः

समानार्थक:आढक,द्रोण,खारी,वाह,निकुञ्चक,कुडव,प्रस्थ,मात्रा

2।9।88।2।4

कार्षापणः कार्षिकः स्यात् कार्षिके ताम्रिके पणः। अस्त्रियामाढकद्रोणौ खारी वाहो निकुञ्चकः॥

 : मानार्थः, माननाम, रजतरूप्यकम्, ताम्रकृतकार्षापणः, घटिताघटितहेमरूप्यकम्, ताम्रादिधातोर्रूप्यकम्, आहतरूप्यकहेमादिः, हस्तपरिमाणः, वितस्तपरिमाणः, रूप्यकम्, मानः

पदार्थ-विभागः : , गुणः, परिमाणः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वाह¦ यत्ने भ्वा॰ आ॰ अक॰ सेट् ऋदित् चङि न ह्रस्वः। वाहते अवाहिष्ट।

वाह¦ पुंस्त्री॰ उह्यतऽनन असौ वा गवादिना वा वह--घञ्।

१ अश्वे
“वाहो भारचतुष्टयम्” इत्यक्ते

२ परिमाणभेदे चअमरः।

३ भुजे

४ वायौ पु॰

५ वृषे च पुस्त्रा॰ शब्दर॰स्त्रिया जातित्वे ङीष्। अमरः वाहरिप्वादयोऽप्यत्र।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वाह¦ m. (-हः)
1. A horse.
2. A measure of capacity containing ten Kumbhas, or nearly equal to the weight of an English wey or a ton in freight.
3. A bull.
4. Air, wind.
5. The arm.
6. A buffalo.
7. A vehicle, a carriage or conveyance of any kind.
8. A bearer, a porter, a carrier of burthens, &c.
9. Carrying, bearing. E. वह् to bear, aff. घञ् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वाह [vāha], a. [वह्-घञ्] Bearing, carrying &c. (at the end of comp.); as in अम्बुवाह, तोयवाह &c.

हः Carrying, bearing.

A porter.

A draught-animal, a beast of burden.

A horse; अभ्यभूयत वाहानां चरतां गात्रशिञ्जितैः R.4.56;5.73;14.52.

A bull; शतं वाहसहस्राणां तण्डुलानां वपुष्मताम् Rām.7.91.19; खे खेलगामी तमुवाह वाहः Ku.7.49.

A buffalo.

A carriage, conveyance in general.

The arm.

Air, wind.

Obtainment (प्रापण); बहुकारं च सस्यानां वाह्ये वाहो गंवां तथा Mb. 12.193.21.

A measure equal to ten Kumbhas or four Bhāras; वाहो भारचतुष्टयम्. -Comp. -द्विषत् m. a buffalo. -वारः a horse-rider; बहूनां वाहवाराणां व्यूहाभ्य- न्तरवर्तिनम् Śiva B.29.17. -रिपुः a buffalo. -वारणः Bos Gavaeus. -वाहः riding; चलन्नलङ्कृत्य महारयं हयं स्ववाह- वाहोचितवेषपेशलः N.1.66. -श्रेष्ठः a horse.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वाह mf( आ)n. ( ifc. )bearing , drawing , conveying , carrying Katha1s. BhP.

वाह mf( आ)n. flowing BhP.

वाह mf( आ)n. undergoing MBh.

वाह m. the act of drawing etc. MBh. Hit.

वाह m. riding , driving S3a1rn3gP.

वाह m. flowing , current Katha1s.

वाह m. a draught-animal , horse , bull , ass RV. etc.

वाह m. any vehicle , carriage , conveyance , car( ifc. = having anything as a vehicle , riding or driving on or in) S3vetUp. MBh. Ka1v. etc.

वाह m. a bearer , porter , carrier of burdens etc. W.

वाह m. air , wind L.

वाह m. a measure of capacity (containing 10 कुम्भs or 2 प्रस्थs) L.

वाह m. the arm W.

वाह m. a figurative N. of the वेदKuval.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Vāha is found in the Rigveda (iv. 57, 4. 8) and the Atharvaveda (vi. 102, 1) apparently denoting an ox for ‘drawing’ the plough. See also Rathavāhana.
==Foot Notes==

"https://sa.wiktionary.org/w/index.php?title=वाह&oldid=504283" इत्यस्माद् प्रतिप्राप्तम्