वाहनं

विकिशब्दकोशः तः

संस्कृतम्[सम्पाद्यताम्]

  • वाहनं, यानकं, यानं, ओहस्, पतत्रं, रथ्यं, युग्यं, संयानं, योजनम्।

नामम्[सम्पाद्यताम्]

  • वाहनं नाम यानम्। विज्ञानेन वैज्ञानिकानुसन्धानेन वा वयं महत् सौविध्यं प्राप्तवन्तः। सम्प्रति वायुप्रदूषणस्य या समस्या वर्तते तस्याः समास्यायाः मुख्यं कारकं वाहनान्येवास्ति । अनुमीयते यत नगरेषु ६०% प्रदूषणं वाहनेभ्यः एव भवति । स्थितिः इदृशी अस्ति यत् वाहने उपविष्टानां कृतेऽपि श्वसनं दुष्करं जातम्।

अनुवादाः[सम्पाद्यताम्]

  1. मलयालम्-വണ്ഡീ
  2. आङ्ग्लम्-VEHICLE
  3. हिन्दि-गाडी
  4. तेलुगु-వాహనము
  5. कन्नड-ವಾಹನ
"https://sa.wiktionary.org/w/index.php?title=वाहनं&oldid=508095" इत्यस्माद् प्रतिप्राप्तम्