वाहस

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वाहसः, पुं, (उह्यते इति । वह + “वहियुभ्यां णित् ।” उणा० ३ । ११९ । इति असच् । सच णित् ।) अजगरः । इत्यमरः ॥ (यथा, तैत्ति- रीयसंहितायाम् । ५ । ५ । १४ । १ । “त्वाष्ट्राः प्रतिश्रत्कायै वाहसः ॥”) वारिनिर्य्याणम् । सुनिषण्णकम् । इति मेदिनी । से, ३७ ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वाहस पुं।

अजगरसर्पविशेषः

समानार्थक:अजगर,शयु,वाहस

1।8।5।1।4

तिलित्सः स्यादजगरे शयुर्वाहस इत्युभौ। अलगर्दो जलव्यालः समौ राजिलडुण्डुभौ॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, जन्तुः, सरीसृपः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वाहस¦ पु॰ वाहं गतिं स्यति सो--क।

१ अजगरे अमरः।

२ सुनिषणके (सुसनि) शाके

३ परिमाणे च मेदि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वाहस¦ m. (-सः)
1. A large snake, (Boa constrictor)
2. A water-course.
3. A potherb, (Marsilia dentata.) E. वह् to bear, causal form, aff. असच् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वाहसः [vāhasḥ], [न वहति न गच्छति; वह्-असच Uṇ.3.119]

A water-course.

A large serpent, the boa.

Fire.

A species of plant (Mar. करडू).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वाहस m. the Boa Constrictor TS. VS.

वाहस m. a spring from which water flows(= वारि-निर्याण) L.

वाहस m. fire L.

वाहस m. a species of plant L.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Vāhasa, ‘boa constrictor,’ is included in the list of victims at the Aśvamedha (‘horse sacrifice’) in the Yajurveda Saṃhitās.[१]

  1. Taittirīya Saṃhitā, v. 5, 13, 1;
    14, 1;
    Maitrāyaṇī Saṃhitā, iii. 14, 15;
    Vājasaneyi Saṃhitā, xxiv. 34. Cf. Zimmer, Altindisches Leben, 94.
"https://sa.wiktionary.org/w/index.php?title=वाहस&oldid=474582" इत्यस्माद् प्रतिप्राप्तम्