वाहिक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वाहिकः, पुं, (वाहेन परिमाणविशेषेण क्रीतः । वाह + “असमासे निष्कादिभ्यः ।” ५ । १ । २० । इति ठक् ।) ढक्का । गोवाहः । शकटादि । इति धरणिः ॥ त्रि, भारवाहकश्च ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वाहिक¦ पु॰ वह--णिच इक।

१ ढक्कायां

२ गोवाहे (वलदे)

३ शकटादौ धरणिः।

४ भारवाहके त्रि॰
“गौर्वाहिकः” सा॰ द॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वाहिक¦ m. (-कः)
1. A large drum.
2. A car, &c., drawn by oxen. E. वह् to bear, इक aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वाहिकः [vāhikḥ], 1 A large drum.

A car drawn by oxen.

A carrier of loads.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वाहिक m. (fr. वाह)a car or vehicle drawn by oxen L.

वाहिक m. a large drum L.

वाहिक m. a carrier DivyA7v.

वाहिक m. ( pl. )N. of a people MBh.

वाहिक n. Asa Foetida L. (in the two last meanings prob. w.r. for बाल्हिकor बाल्हीक).

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


VĀHIKA : A Brahmin who was well-versed in the Vedas. This Brahmin earned his bread by selling salt. In his life, he had committed sins. At last he was killed by a lion. The flesh of his dead body fell in the Gaṅgā in consequence of which he got remission of his sins. (Skanda Purāṇa 2: 4: 1-28).


_______________________________
*6th word in right half of page 818 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=वाहिक&oldid=437175" इत्यस्माद् प्रतिप्राप्तम्