वाहिनी

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वाहिनी, स्त्री, (वाहा वाहनानि घोटकादीनि सन्त्यस्यामिति । वाह + इनिः । ङीप् ।) सेना । (यथा, रघुः । ११ । ६ । “लक्ष्मणानुचरमेव राघवं नेतुमैच्छदृषिरित्यसौ नृपः । आशिषं प्रयुयुजे न वाहिनीं सा हि रक्षणविधौ तयोः क्षमा ॥” * ॥ वाहः प्रवाहोऽस्त्यस्या इति ।) नदी । (यथा, रामायणे । २ । ८९ । ९ । “उत्तिष्ठत प्रबुध्यध्वं भद्रमस्तु हि वः सदा । नावः समुपकर्षध्वं तारयिष्याम वाहिनीम् ॥”) सेनाभेदः । तद्यथा । गजाः एकाशीतिः । रथाः एकाशीतिः । अश्वास्त्रिचत्वारिंशदधिक- शतद्वयम् । पदातिकाः पञ्चाधिकचतुःशतम् । समुदायेन दशाधिकाष्टशतं वाहाः सन्त्यस्याम् । इत्यमरभरतौ ॥ (यथा, महाभारते । १ । २ । १९ -- २१ । “एको रथो गजश्चैको नराः पञ्च पदातयः । त्रयश्च तुरगास्तज्ज्ञैः पत्तिरित्यभिधीयते ॥ पत्तिस्तु त्रिगुणामेतामाहुः सेनामुखं बुधाः । त्रीणि सेनामुखान्येको गुल्म इत्यभिधीयते ॥ त्रयो गुल्मा गणो नाम वाहिनी तु गणास्त्रयः । स्मृतास्तिस्रस्तु वाहिन्यः पृतनेति विचक्षणैः ॥” प्रवाहशीला । यथा, मार्कण्डेये । ७८ । २९ । “यमुना च नदी जज्ञे कलिन्दान्तरवाहिनी ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वाहिनी स्त्री।

सेना

समानार्थक:बल,ध्वजिनी,वाहिनी,सेना,पृतना,अनीकिनी,चमू,वरूथिनी,बल,सैन्य,चक्र,अनीक

2।8।78।1।2

ध्वजिनी वाहिनी सेना पृतनानीकिनी चमूः। वरूथिनी बलं सैन्यं चक्रं चानीकमस्त्रियाम्.।

अवयव : हस्तिः,यूथमुख्यहस्तिः,हस्तिवृन्दम्,निर्बलहस्त्यश्वसमूहः,अश्वः,अश्वसमूहः,रथः,रथसमूहः,वाहनम्,हस्तिपकः,सारथिः,रथारूढयोद्धा,अश्वारोहः,योद्धा,सेनारक्षकः,सहस्रभटनेता,सेनानियन्तः,सैन्याधिपतिः,धृतकवचगणः,पदातिसमूहः,आयुधजीविः,धनुर्धरः,बाणधारिः,शक्त्यायुधधारिः,यष्टिहेतिकः,पर्श्वधहेतिकः,खड्गधारिः,प्रासायुधिः,कुन्तायुधिः,फलकधारकः,ध्वजधारिः,सैन्यपृष्टानीकः,चमूजघनः

स्वामी : सैन्याधिपतिः

सम्बन्धि2 : सैन्यवासस्थानम्,सैन्यरक्षणप्रहरिकादिः,सेनायां_समवेतः

वृत्तिवान् : सेनारक्षकः,सैन्याधिपतिः

 : हस्त्यश्वरथपादातसेना, पदातिः, पदातिसमूहः, सैन्यव्यूहः, व्यूहपृष्टभागः, सैन्यपृष्टानीकः, पत्तिसेना, सेनामुखनामकसेना, गुल्मसेना, गणसेना, वाहिनीसेना, पृतनासेना, चमूसेना, अनीकिनीसेना, अक्षौहिणीसेना, प्रस्थितसैन्यः, अतिसङ्कुलसैन्याः

पदार्थ-विभागः : समूहः, द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाहिनी स्त्री।

वाहिनीसेना

समानार्थक:वाहिनी

2।8।81।1।4

सेनामुखं गुल्मगणौ वाहिनी पृतना चमूः। अनीकिनी दशानीकिन्यक्षौहिण्यथ सम्पदि॥

पदार्थ-विभागः : नाम

वाहिनी स्त्री।

नदी

समानार्थक:नदी,सरित्,तरङ्गिणी,शैवलिनी,तटिनी,ह्रादिनी,धुनी,स्रोतस्विनी,द्वीपवती,स्रवन्ती,निम्नगा,आपगा,कूलङ्कषा,निर्झरिणी,रोधोवक्रा,सरस्वती,भोगवती,सिन्धु,वाहिनी

3।3।112।1।2

वाणिन्यौ नर्तकीदूत्यौ स्रवन्त्यामपि वाहिनी। ह्लादिन्यौ वज्रतडितौ वन्दायामपि कामिनी॥

 : देवगङ्गा, नरकस्थ_नदी, गङ्गा, यमुना, नर्मदा, गौरीविवाहे_कन्यादानोदकाज्जातनदी, कार्तवीर्यावतारित_नदी, शतद्रुः, पापमोचिनी, नदविशेषः, कृत्रिमस्वल्पनदी, शरावती_नदी, वेत्रवती_नदी, चन्द्रभागा_नदी, सरस्वती_नदी, कावेरी_नदी, नदीसङ्गमः, नदीभेदः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, स्थानम्, प्राकृतिकस्थानम्

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वाहिनी¦ f. (-नी)
1. An army.
2. A body of forces consisting of 81 ele- phants, 81 cars, 243 horse, 405 foot, a cohort, a battalion.
3. A river. E. वाह a vehicle, &c., aff. इनि; fem. aff. ङीप् comprising the conveyances of cars, horse, &c.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वाहिनी [vāhinī], [वाहो अस्त्यस्याः इनि ङीप्]

An army; आशिषं प्रयुयुजे न वाहिनीम् R.11.6;13.66.

A division of an army consisting of 81 elephants, as many chariots, 243 horse, and 45 foot; वाहिनी तु गणस्रयः Mb.1.2.21. See अक्षौहिणी.

A river; नावः समुपकर्षध्वं तारयिष्यामि वाहि- नीम् Rām.2.89.9.

A body of escorts, a convoy; त्वदर्थं प्रेषयिष्यामि वाहिनीमित्यभाषत Bm.1.256. -Comp. -निवेशः the camp of an army.

पतिः a general, a commanding officer.

the ocean (lord of rivers).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वाहिनी f. See. next.

वाहिनी f. an army , host , body of forces AV. MBh. etc.

वाहिनी f. a partic. division of an army (consisting of 3 गणs i.e. 81 elephants , 81 cars , 243 horse , 405 foot ; See. अक्षौहिणी) MBh.

वाहिनी f. a river ib. R. etc.

वाहिनी f. a channel Ka1tyS3r. Sch.

वाहिनी f. N. of the wife of कुरुMBh.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


VĀHINĪ I : A division of army. (See under Akṣauhiṇī).


_______________________________
*8th word in right half of page 818 (+offset) in original book.

VĀHINĪ II : Wife of Kuru, a king of the Lunar dynasty. Five sons such as Aśvavān and others were born to Kuru by his wife Vāhinī. (M.B. Ādi Parva, Chapter 94, Stanza 50).


_______________________________
*9th word in right half of page 818 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=वाहिनी&oldid=504286" इत्यस्माद् प्रतिप्राप्तम्