वाहिनीपति

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वाहिनीपतिः, पुं, (वाहिन्याः सेनायाः पतिः ।) सेनापतिः । इत्यमरः ॥ (यथा, महाभारते । ४ । २१ । ९ । “प्रवादेनेह मत्स्यानां राजा नाम्नायमुच्यते । अहमेव हि मत्स्यानां राजा वै वाहिनीपतिः ॥” वाहिन्या नद्याः पतिः ।) समुद्रः । इति शब्द- रत्नावली ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वाहिनीपति पुं।

सैन्याधिपतिः

समानार्थक:सेनानी,वाहिनीपति

2।8।62।2।4

बलिनो ये सहस्रेण साहस्रास्ते सहस्रिणः। परिधिस्थः परिचरः सेनानीर्वाहिनीपतिः॥

स्वामी : राजा

सेवक : सेना,हस्त्यश्वरथपादातसेना,सन्नाहः,धृतकवचः,धृतकवचगणः,पदातिः,पदातिसमूहः,आयुधजीविः,धनुर्धरः,बाणधारिः,शक्त्यायुधधारिः,यष्टिहेतिकः,पर्श्वधहेतिकः,खड्गधारिः,प्रासायुधिः,कुन्तायुधिः,फलकधारकः,ध्वजधारिः,सहायकः

वृत्ति : सेना

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वाहिनीपति¦ पु॰

६ त॰।

१ सेनापतौ अमरः।

२ समुद्रे चशब्दच॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वाहिनीपति¦ m. (-तिः)
1. A general, a commanding officer.
2. The ocean. E. वाहिनी an army or river, and पति master.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वाहिनीपति/ वाहिनी--पति m. " chief of an army " , a general MBh. R. BhP.

वाहिनीपति/ वाहिनी--पति m. " lord of rivers " , N. of the ocean W.

वाहिनीपति/ वाहिनी--पति m. N. of a poet Cat.

वाहिनीपति/ वाहिनी--पति m. (with महा-पात्र भट्टा-चार्य)N. of a Commentator ib.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--आर्षेय pravara. M. १९६. 8.

"https://sa.wiktionary.org/w/index.php?title=वाहिनीपति&oldid=437177" इत्यस्माद् प्रतिप्राप्तम्