वाहिन्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वाहिन्¦ mfn. (-ही-हिनी-हि) Bearing, carrying. m. (-ही) A chariot. E. वह to bear, णिनि aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वाहिन् [vāhin], a. [वह्-णिनि] Bearing, carrying; स्पर्शं वेत्ति च वाहिना Mb.12.184.26. -m. A chariot.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वाहिन् mfn. conveying along , driving along (as a car) MBh.

वाहिन् mfn. ( ifc. )drawing R.

वाहिन् mfn. flowing , streaming Hariv. Pur. Katha1s.

वाहिन् mfn. causing to flow , shedding MBh. Ka1v. etc.

वाहिन् mfn. bearing along (said of rivers) ib.

वाहिन् mfn. wafting (said of the wind) ib.

वाहिन् mfn. bringing , causing , producing , effecting Hariv. Katha1s. BhP.

वाहिन् mfn. carrying , bearing , wearing , having , possessing Ka1v. Katha1s. Ra1jat.

वाहिन् mfn. undergoing , performing , practising MBh.

वाहिन् m. a chariot MBh.

"https://sa.wiktionary.org/w/index.php?title=वाहिन्&oldid=504287" इत्यस्माद् प्रतिप्राप्तम्