वाह्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वाह्(ऋ)वाहृ¦ r. 1st cl. (वाहते) To endeavour; the root is preferably read बाहृ |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वाह् [vāh], 1 &Amacr. (वाहते) To try, exert oneself, endeavour.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वाह् cl.1 A1. ( Dha1tup. xvi , 44 ) वाहते, to bear down Car. (See. प्र-वाह्); to endeavour , make effort , try Dha1tup. : Caus. वाहयति(See. under 1. वह्) , to cause to labour or work , use , employ Bhat2t2.

वाह् ( nom. वाट्; strong form of 2. वह्, p. 933 , col. 3) , bearing , carrying.

"https://sa.wiktionary.org/w/index.php?title=वाह्&oldid=253101" इत्यस्माद् प्रतिप्राप्तम्