वाह्लीक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वाह्लीकम्, क्ली, कुङ्कुमम् । हिङ्गु । इत्यमर- मेदिनीकरौ ॥

वाह्लीकः, पुं, देशभेदः । वलख् इति आरवी भाषा । तद्देशजातघोटकः । इत्यमरमेदिनी- करौ ॥ गन्धर्व्वविशेषः । इति शब्दरत्नावली ॥ (प्रतीपपुत्त्रविशेषः । यथा, महाभारते । १ । ९५ । ४४ । “प्रतीपः खलु शैव्यामुपयेमे सुतन्दां नाम तस्यां पुत्त्रानुत्पादयामास देवापिं शान्तनुं वाह्लीक- ञ्चेति ॥”)

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वाह्लीक¦ m. (-कः)
1. A country lying north-west of A4fganistha4n, Ba4lkh.
2. A horse from Ba4lkh, considered as one of a good breed.
3. One of the principal Gand'harbas or choristers of heaven. n. (-कं)
1. Saffron.
2. Asafœtida. E. वह्ल् to be pre-eminent, इकन् or ईकन् aff., वह्लिक or वह्लीक; again, अण् pleonastic or derivative added, वाह्लिक or वाह्लीक; the conjunct letters of the root being trans- posed; saffron, &c. are supplied still to India, especially from Ka4shmir, Khora4sa4n, and the countries in that direction.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वाह्लीक m. ( pl. )N. of a people MBh. R. etc.

वाह्लीक m. a prince of the बाल्हीकs MBh.

वाह्लीक m. N. of a son of जनम्-एजयib.

वाह्लीक m. of a son of प्रतीपib. Pur.

वाह्लीक m. of the father of रोहिणी(wife of वसु-देव) Hariv.

वाह्लीक m. of a गन्धर्वL.

वाह्लीक m. of a poet Cat.

वाह्लीक mf( ई)n. belonging to or derived from the बाल्हिकs L.

वाह्लीक n. = बाल्हिकL.

"https://sa.wiktionary.org/w/index.php?title=वाह्लीक&oldid=253173" इत्यस्माद् प्रतिप्राप्तम्