विंशतितम

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विंशतितम¦ mfn. (-मः-मी-मं) Twentieth. E. विंशति, तमप् aff. [Page649-b+ 60]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विंशतितम [viṃśatitama], a. (-मी f.) Twentieth.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विंशतितम/ विंशति--तम mf( ई)n. twentieth Pa1n2. 5-2 , 56 (with भागm. 1/20 Ya1jn5. Sch. )

"https://sa.wiktionary.org/w/index.php?title=विंशतितम&oldid=253212" इत्यस्माद् प्रतिप्राप्तम्