सामग्री पर जाएँ

विक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विकम्, क्ली, सद्यःप्रसूताया गोः क्षीरम् । यथा, -- “क्षीरं सद्यःप्रसूतायाः पेयूषं पालनं विकम् ।” इति शब्दचन्द्रिका ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विक¦ न॰ विरु{??} विगतं वा कंजलं सुखं वा यत्र। सद्यःप्रसू-ताया गोःक्षीरे पेयूषे शब्दच॰।

२ विगतसुस्वे

३ विगतजलेच त्रि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विक¦ n. (-कं) The milk of a prolific cow.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विक [vika], a.

Waterless.

Unhappy.

विकम् [vikam], The milk of a cow that has recently calved.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विक m. N. of a man Kshiti7s3.

विक n. the milk of a cow that has just calved L.

विक n. (with प्रजा-पतेः)N. of a सामन्, A1rshBr.

"https://sa.wiktionary.org/w/index.php?title=विक&oldid=253292" इत्यस्माद् प्रतिप्राप्तम्