विकङ्कत

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विकङ्कतः, पुं, वदरीसदृशसूक्ष्मफलवृक्षः । व~इच इति भाषा । तत्पर्य्यायः । स्वादुकण्टकः २ स्रुवावृक्षः ३ ग्रन्थिलः ४ व्याघ्रपात् ५ । इत्य- मरः ॥ श्रुग्वारुः ६ मधुपर्णी ७ । इति रत्न- माला ॥ कण्टपादः ८ बहुफलः ९ गोपघण्टा १० स्रुवाद्रुमः ११ मृदुफलः १२ दन्तकाष्ठः १३ यज्ञीयब्रह्मपादपः १४ पिण्डारः १५ हिमकः १६ पूतः १७ किङ्किणी १८ वैकङ्कतः १९ वुति- ङ्करः २० कण्टिकारी २१ । इति शब्दरत्ना- वली ॥ किङ्किरी २२ स्रुग्दारु २३ । इति जटाधरः ॥ अस्य गुणाः । अम्लमधुरत्वम् । पाकेऽतिमधुरत्वम् । लघुत्वम् । दीपनत्वम् । कामलास्रप्लीहनाशित्वम् । पाचनत्वञ्च । इति राजनिर्घण्टः ॥ अपि च । “स एव यज्ञवृक्षश्च कण्टकी व्याघ्रपादपि । विकङ्कतफलं पक्वं मधुरं सर्व्वदोषजित् ॥” इति भावप्रकाशः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विकङ्कत पुं।

विकङ्कतः

समानार्थक:स्वादुकण्टक,विकङ्कत,श्रुवावृक्ष,ग्रन्थिल,व्याघ्रपाद्

2।4।37।2।1

सौवीरं बदरं घोण्टाप्यथ स्यात्स्वादुकण्टकः। विकङ्कतः स्रुवावृक्षो ग्रन्थिलो व्याघ्रपादपि॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, वृक्षः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विकङ्कत¦ पु॰ वि + ककि अतच्। (वंइची)

१ वृक्षे अमरः

२ अतिबलायां स्त्री राजनि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विकङ्कत¦ m. (-तः) A small tree. E. वि apart, ककि to go or grow, अतच् aff.; or वि a bird, ककि, &c. as before; on which the birds roost.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विकङ्कत/ वि--कङ्कत m. ( वि-)Flacourtia Sapida (from which sacrificial vessels are made) TS. etc.

"https://sa.wiktionary.org/w/index.php?title=विकङ्कत&oldid=253311" इत्यस्माद् प्रतिप्राप्तम्