विकच

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विकचः, पुं, (विगतः कचो यस्य केशशून्यत्वात् । यद्वा, विशिष्टः कचो यस्य प्रभूतकेशत्वात् ।) क्षपणः । केतुः । इति मेदिनी । चे, ॥ (यथा, बृहत्संहितायाम् । ११ । १९ । “विकचा नाम गुरुसुताः सितैकताराः शिखिपरित्यक्ताः । षष्टिः पञ्चभिरधिका स्निग्धा याम्याश्रिताः पापाः ॥”)

विकचः, त्रि, (विकचति विकशतीति । वि + कच् + अच् ।) विकसितः । इत्यमरः ॥ (यथा, माघे । ११ । १९ । “विकचकमलगन्धैरन्धयन् भृङ्गमालाः सुरभितमकरन्दं मन्दमावाति वातः । प्रमदमदनमाद्यद्यौवनोद्यामरामा- रमणरभसखेदस्वेदविच्छेददक्षः ॥” * ॥ विगतः कचो यस्य ।) केशशून्यः । इति मेदिनी । चे, ॥ (यथा, महाभारते । ३ । २५९ । १२ । “विभ्रच्चानियतं वेशमुन्मत्त इव पाण्डव । विकचः परुषा वाचो व्याहरन् विविधा मुनिः ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विकच वि।

प्रफुल्लितवृक्षः

समानार्थक:प्रफुल्ल,उत्फुल्ल,सम्फुल्ल,व्याकोश,विकच,स्फुट,फुल्ल,विकसित

2।4।7।2।5

वन्ध्योऽफलोऽवकेशी च फलवान्फलिनः फली। प्रफुल्लोत्फुल्लसंफुल्लव्याकोशविकचस्फुटाः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, वृक्षः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विकच¦ पु॰ विशतः कचा यस्य।

१ क्षपणे बुद्धसंन्यासिनि। विशिष्टः कचो यत्र।

३ ध्वजे केतौ मेदि॰। वि + कच-अच्।

३ विकशिते अमरः।

६ ब॰।

४ केशशून्ये त्रि॰ मेदि॰।

५ महाश्रावणिकायाम् स्त्री राजनि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विकच¦ mfn. (-चः-चा-चं)
1. Blown, opened, expanded, (as a flower, &c.)
2. Bald, having little or no hair on the head. m. (-चः)
1. A Baud'dha mendicant.
2. The planet KE4TU, or the personified descending node. E. वि apart, separate, कच् to go, aff. अच्; or वि privative, and कच hair.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विकच [vikaca], a. [विकच्-अच्]

Blown, expanded, opened (as a lotus-flower &c.); विकचकिंशुकसंहतिरुच्चकैः Śi.6.21; R.9.37; हैमैः स्फीता विकचकमलैर्दीर्घवैडूर्यनालैः Me.78.

Spread about, scattered over; पुरा सरसि मानसे विकचसारसालि- स्खलत् Bv.1.3.

Destitute of hair.

Manifested, distinctly apparent; U.5.26; विकचनक्षत्रकुमुदैः Mu.3.7.

Brilliant, radiant; चन्द्रांशुविकचप्रख्यम् Rām.2.15.9; मरीचिविकचः श्रीमान्नारायण उरोगतः Mb.1.18.36.

चः A Buddhist mendicant.

N of Ketu.

A flag, banner. -Comp. -श्री a. having radiant beauty.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विकच/ वि--कच mfn. (for 2. See. p. 953 , col. 2) hairless , bald MBh.

विकच/ वि--कच m. a Buddhist mendicant L.

विकच/ वि--कच m. a species of comet (65 enumerated) MBh. VarBr2S.

विकच/ वि--कच m. N. of a दानवHariv.

विकच/ वि-कच mfn. ( कच्; for 1. See. p. 949 , col. 3) opened , blown Hariv. Ka1v. etc.

विकच/ वि-कच mfn. shining , resplendent , brilliant , radiant with( comp. ) MBh. Ka1v. etc.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a वानर chief. Br. III. 7. २३३.

"https://sa.wiktionary.org/w/index.php?title=विकच&oldid=504293" इत्यस्माद् प्रतिप्राप्तम्