विकत्थन

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विकत्थनम्, क्ली, (विकत्थ्यते इति । वि + कत्थ श्लाघा- याम् + भावे ल्युट् ।) मिथ्याश्लाघा । यथा, -- “श्लाघा प्रशंसार्थवादः सा तु मिथ्याविकत्थनम् ॥” इति हेमचन्द्रः ॥ (यथा, भागवते । १ । १५ । १९ । “शय्यासनाटनविकत्थनभोजनादि- ष्वैकाद्बयस्य ऋतवानिति विप्रलब्धः ॥” विकत्थते आत्मानमिति । वि + कत्थ + ल्युः । आत्मश्लाघाकारिणि, त्रि । यथा, महाभारते । २ । ७३ । ३२ । “असूयितारं द्बेष्टारं प्रवक्तारं विकत्थनम् । भीमसेननियोगात्ते हन्ताहं कर्णमाहवे ॥” * ॥ स्त्री, वि + कत्थ + णिच् + युच् । टाप् । आत्म- श्लाघा । यथा, विख्यातविजयनाटके । २ । “सम्भवोक्तापि शक्तानां न प्रशस्ता विकत्थना । शरदीयघनध्वानैर्व्वाचोभिः किं भवादृशाम् ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विकत्थन¦ न॰ वि + कत्थ--ल्युट्। आत्मश्लाघायाम् हेमच॰। कर्त्तरि युच् तत्कर्त्तरि त्रि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विकत्थन¦ mfn. (-नः-ना-नं)
1. Speaking idly.
2. Praising ironically.
3. Vaunting, boastful. n. (-नं)
1. Irony, ironical or unmerited praise.
2. Praise in general.
3. Assigning anything to an unreal origin.
4. Boasting.
5. Repeating, proclaiming. E. वि implying difference or extension, and कत्थन praising.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विकत्थन [vikatthana], a.

Boasting, swaggering, vaunting, bragging; विद्वांसो$प्यविकत्थना भवन्ति Mu.3; R.14.73.

Praising ironically.

नम् Vaunting, boasting.

Irony, false praise.

Praise.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विकत्थन/ वि- mfn. boasting , a boaster , braggart MBh. R. etc.

विकत्थन/ वि- mfn. praising ironically W.

विकत्थन/ वि- n. and f( आ). the act of boasting or vaunting or praising MBh. Das3. Katha1s. etc.

विकत्थन/ वि- n. irony W.

"https://sa.wiktionary.org/w/index.php?title=विकत्थन&oldid=504294" इत्यस्माद् प्रतिप्राप्तम्