विकम्प्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विकम्प् [vikamp], 1 Ā.

To shake, tremble; किं यासि बालकदलीव विकम्पमाना Mk.1.2;; स्फुरति नयनं वामो बाहुर्मुहुश्च विकम्पते 9. 13; स्वधर्ममपि चावेक्ष्य न विकम्पितुमर्हसि Bg.2.31.

To become changed or deformed.

To shrink or retreat from. -Caus. To shake; रावणश्रियमपि व्यकम्पयत् R.11. 19; Ṛs.2.17.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विकम्प्/ वि- cl.1 A1. -कम्पते, to tremble greatly , quiver , move about MBh. R. etc. ; to become changed or deformed , change a position or place , shrink from ib. : Caus. -कम्पयति, to cause to tremble , agitate Ka1lid.

"https://sa.wiktionary.org/w/index.php?title=विकम्प्&oldid=253464" इत्यस्माद् प्रतिप्राप्तम्