विकराल

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विकरालः, त्रि, (विशेषेण करालः ।) भयानकः । इति विकटशब्दार्थे मेदिनी ॥ (यथा, मार्क- ण्डेये । ११८ । ४८ । “विकरालं महावक्त्रमतिभीषणदर्शनम् । समुद्यतमहाशूलं प्रभूतमतिदारुणम् ॥”)

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विकराल¦ mfn. (-लः-ला-लं) Formidable, frightful. E. वि intensitive, कराल frightful.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विकराल [vikarāla], a. Very dreadful or formidable, frightful; घृतप्रेमा बाहुर्विकचविकरालोल्वणरसः U.5.26.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विकराल/ वि--कराल mf( आ)n. very formidable or dreadful MBh. Ka1v. etc.

"https://sa.wiktionary.org/w/index.php?title=विकराल&oldid=253485" इत्यस्माद् प्रतिप्राप्तम्