विकर्मन्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विकर्मन् [vikarman], a. Acting wrongly. -n

An unlawful or prohibited act, an impious act; कर्मणो ह्यपि बोद्धव्यं बोद्धव्यं च विकर्मणः Bg.4.17; Ms.9.226; Bhāg.11.3.43.

Various or divergent duty.

Retiring from business.-Comp. -कृत् a. following unlawful occupation; Ms. 8.66. -क्रिया an illegal act, irreligious conduct; (प्रच्छन्न- तस्कराः) विकर्मक्रियया नित्यं बाधन्ते भद्रिकाः प्रजाः Ms.9.226.-स्थ a. doing prohibited acts, addicted to vice.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विकर्मन्/ वि--कर्मन् n. (for 2. See. वि-कृ)prohibited or unlawful act , fraud Mn. MBh. etc.

विकर्मन्/ वि--कर्मन् n. various business or duty W.

विकर्मन्/ वि--कर्मन् n. (with वायोः)N. of a सामन्A1rshBr.

विकर्मन्/ वि--कर्मन् mfn. acting wrongly or unlawfully MBh.

विकर्मन्/ वि--कर्मन् mfn. not acting , free from action ib.

विकर्मन्/ वि- etc. See. p. 950 , col. 1.

"https://sa.wiktionary.org/w/index.php?title=विकर्मन्&oldid=253548" इत्यस्माद् प्रतिप्राप्तम्