विकर्ष

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विकर्षः पुं, (विकृष्यतेऽसौ इति । यद्वा, विकृष्यन्ते परप्राणा अनेनेति । वि + कृष् + घञ् ।) बाणः । इति त्रिकाण्डशेषः ॥ (वि + कृष + भावे घञ् । विकर्षणम् ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विकर्ष¦ पु॰ वि + कृष--कर्मणि घञ्। शरे वाणे त्रिका॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विकर्ष¦ m. (-र्षः)
1. Pulling, pulling apart or out.
2. An arrow. E. वि separate, कृष् to attract, अच् or घञ् aff. [Page650-a+ 60]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विकर्षः [vikarṣḥ], 1 Drawing asunder, pulling apart.

An arrow.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विकर्ष/ वि-कर्ष m. the drawing (a bow-string) R.

विकर्ष/ वि-कर्ष m. parting or dragging or drawing asunder (as in the separation of semivowel-combinations etc. ) RPra1t. Nid.

विकर्ष/ वि-कर्ष m. distance Gobh. Nir.

विकर्ष/ वि-कर्ष m. an arrow L.

"https://sa.wiktionary.org/w/index.php?title=विकर्ष&oldid=253577" इत्यस्माद् प्रतिप्राप्तम्