विकल

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विकलः, त्रि, (विगतः कलो व्यक्तध्वनिर्यस्य ।) विह्वलः । इति जटाधरः ॥ स्वभावहीनः । इति भरतः ॥ (यथा, महाभारते । १ । ४९ । ११ । “विधवानाथविकलान् कृपनांश्च बभार सः । सुदर्शः सर्व्वभूतानामासीत् सोम इवापरः ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विकल¦ त्रि॰ विरुद्धा कला यस्य।

१ विह्वले,

२ स्वभावहीनेत्रिका॰।

३ कलाहीने च।

४ ऋतुमत्यां स्त्रियां स्त्री रत्नमा॰वा ङीष। विभक्ता कला यया प्रा॰ व॰ ब॰।

५ कलाषष्टिभागेस्त्री
“विकलानां कला षष्ट्या” ज्यो॰ त॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विकल¦ mfn. (-लः-ला-लं)
1. Confused, confounded, agitated.
2. Defective, imperfect.
3. Decayed, impaired, withered, waned. f. (-ला or ली) A woman in whom menstruation has ceased. n. (-लं) The one-six- teenth of a Kala4, the second of a degree. E. वि privative, and कला a digit of the moon, &c.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विकल [vikala], a.

Deprived of a part or member, defective, imperfect, maimed, mutilated; कूटकृद्विकलेन्द्रियाः Y.2.7; Ms.8.66; U.4.24.

Frightened, alarmed; नादस्ताव- द्विकलकुररीकूजितस्निग्धतारः Māl.5.2.

Devoid or destitute of (in comp.); आरामाधिपतिर्विवेकविकलः Bv.1.31; प्रसूति˚ Ś6.24; Pt.5.8; Mk.5.41; न तु कुलविकलानां वर्तते वृत्तशुद्धिः Avimārakam 2.5.

Agitated, weakened, dispirited, unnerved, drooping, sinking, languid; किमिति विषीदसि रोदिषि विकला विहसति युवतिसभा तव सकला Gīt.9; विरहेण विकलहृदया Bv.2.71,164; श्रुतियुगले पिकरुतविकले Gīt. 12; वहति विकलः कायो मोहं न मुञ्चकि चेतनाम् U.3.31. Māl. 7.1;9.12.

Ineffective, useless; विकलमिह पूर्वसुकृतम् Pt.5.9.

Wanting, failing.

Withered, decayed.-ला, -ली A woman during her courses; (L. D. B. however says 'A woman who has passed child-bearing', ऋतुहीना). -Comp. -अङ्ग a. having a redundant or deficient limb. -इन्द्रिय a. having impaired or defective organs of sense. -करण a. with drooping limbs, languid; U.3.22. -करुण a. helpless, piteous; विकलकरुणैर्मर्मच्छेद- व्यथाविधुरैरिव (v. l. विकलकरणैः) Māl.9.11; U.1.28.-पाणिकः a cripple.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विकल/ वि--कल See. s.v.

विकल/ वि-कल mf( आ, or ई)n. deprived of a part or a limb or a member , mutilated , maimed , crippled , impaired , imperfect , deficient in or destitute of( instr. or comp. ; See. Pa1n2. 2-1 , 31 Sch. ) Up. Mn. MBh. etc.

विकल/ वि-कल mf( आ, or ई)n. confused , agitated , exhausted , unwell , depressed , sorrowful MBh. Ka1v. Katha1s.

विकल/ वि-कल m. N. of a son of शम्बरHariv.

विकल/ वि-कल m. of a son of लम्बो-दरBhP.

विकल/ वि-कल m. of a son of जीमूतVP.

विकल/ वि-कल m. of another man Cat.

विकल/ वि-कल f( आor ई). a woman in whom menstruation has begun L.

विकल/ वि-कल m. a partic. stage in the revolution of the planet Mercury VarBr2S.

"https://sa.wiktionary.org/w/index.php?title=विकल&oldid=504296" इत्यस्माद् प्रतिप्राप्तम्