विकलीकृत

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विकलीकृत¦ mfn. (-तः-ता-तं) Broken, injured, impaired.
2. Sick, lame, maimed.
2. Confused, distressed. E. विकल and कृत made, च्वि aug.

"https://sa.wiktionary.org/w/index.php?title=विकलीकृत&oldid=253639" इत्यस्माद् प्रतिप्राप्तम्