विकसित

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विकसितम्, त्रि, (वि + कस + क्तः ।) दलानामन्यो- न्यविश्लेषः । तत्पर्य्यायः । उज्जृम्भितम् २ उज्जृ- म्भम् ३ स्मितम् ४ उन्मिषितम् ५ विनिद्रम् ६ उन्निद्रम् ७ उन्मीलितम् ८ विजृम्भितम् ९ उद्बुद्धम् १० उद्भिदुरम् ११ भिन्नम् १२ उद्- भिन्नम् १३ हसितम् १४ विकस्वरम् १५ विक- चम् १६ व्याकोषम् १७ फुल्लम् १८ संफुल्लम् १९ स्फुटम् २० उदितम् २१ दलितम् २२ दीर्णम् २३ स्फुटितम् २४ उत्फुल्लम् २५ प्रफुल्लम् २६ । इति राजनिर्घण्टः ॥ (यथा, आर्य्यासप्तश- त्याम् । ४७६ । “यदवधिविवृद्धमात्रा विकसितकुसुमोत्करा शणश्रेणी । पीतांशुकप्रियेयं तदवधि पल्लीपतेः पुत्त्री ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विकसित वि।

प्रफुल्लितवृक्षः

समानार्थक:प्रफुल्ल,उत्फुल्ल,सम्फुल्ल,व्याकोश,विकच,स्फुट,फुल्ल,विकसित

2।4।8।1।2

फुल्लश्चैते विकसिते स्युरवन्ध्यादयस्त्रिषु। स्थाणुर्वा ना ध्रुवः शङ्कुर्ह्रस्वशाखाशिफः क्षुपः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, वृक्षः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विक(शि)सित¦ त्रि॰ वि + कश(स)--क्त। प्रकाशयुक्ते।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विकसित¦ mfn. (-तः-ता-तं) Blown, as a flower, budded, opened, expanded. E. वि apart, कस् to go, aff. क्त; also विकशित |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विकसित [vikasita], p. p. Blown, fully opened or expanded; विकसितवदनामनल्पजल्पे$पि Bv.1.1.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विकसित/ वि- mfn. ( Pa1n2. 7-2 , 54 ) opened , open , expanded , budded , blown MBh. Ka1v. etc.

"https://sa.wiktionary.org/w/index.php?title=विकसित&oldid=253754" इत्यस्माद् प्रतिप्राप्तम्