विकस्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विकस् [vikas], 1 P.

To open, expand (fig. also); विकसति हि पतङ्गस्योदये पुण्डरीकम् Māl.1.28; Śi.9.47,82; Ku.7. 55; निजहृदि विकसन्तः Bh.2.78.

To burst, become divided. -Caus. To open, cause to expand; चन्द्रो विकास- यति कैरवचक्रवालम् Bh.2.73; Śi.15.12; Amaru.84.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विकस्/ वि- (also incorrectly written वि-कश्) cl.1 P. -कसति, to burst , become split or divided or rent asunder Sus3r. (See. वि-कस्त); to open , expand , blossom , bloom MBh. Ka1v. etc. (See. विकसित); to shine , be bright , beam (with joy etc. ) Ka1v. VarBr2S. ; to spread out , extend , increase MBh. Ka1v. Sus3r. : Caus. -कासयति, to cause to open or blow or expand or shine Ka1v. Katha1s.

"https://sa.wiktionary.org/w/index.php?title=विकस्&oldid=253768" इत्यस्माद् प्रतिप्राप्तम्