विकारिन्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विकारिन्¦ mfn. (-री-रिणी-रि)
1. Producing a change.
2. Undergoing a change. E. वि before, कृ to make, णिनि aff.; or विकार, इनि aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विकारिन् [vikārin], a.

Liable to change, susceptible of emotions or impressions; भ्रमति भुवने कन्दर्पाज्ञा विकारि च यौवनम् Māl.1.17.

Changing, modifying.

Spoiling, corrupting.

Affected by love.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विकारिन्/ वि- mfn. liable to change , changeable , variable VPra1t. MBh. Sus3r.

विकारिन्/ वि- mfn. undergoing a change , changed into( comp. ) Bhag.

विकारिन्/ वि- mfn. feeling emotion , falling in love Ma1lati1m.

विकारिन्/ वि- mfn. inconstant , disloyal , rebellious(See. अ-व्)

विकारिन्/ वि- mfn. altered or changed for the worse , spoiled , corrupted Sus3r.

विकारिन्/ वि- mfn. producing a change for the worse , corrupting (the mind) Hit.

विकारिन्/ वि- m. n. the 33rd year in Jupiter's cycle of 60 years VarBr2S.

"https://sa.wiktionary.org/w/index.php?title=विकारिन्&oldid=253833" इत्यस्माद् प्रतिप्राप्तम्